अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 10
सूक्त - अथर्वा
देवता - भूमिः
छन्दः - त्र्यवसाना षट्पदा जगती
सूक्तम् - भूमि सूक्त
याम॒श्विना॒वमि॑मातां॒ विष्णु॒र्यस्यां॑ विचक्र॒मे। इन्द्रो॒ यां च॒क्र आ॒त्मने॑ऽनमि॒त्रां शची॒पतिः॑। सा नो॒ भूमि॒र्वि सृ॑जतां मा॒ता पु॒त्राय॑ मे॒ पयः॑ ॥
स्वर सहित पद पाठयाम् । अ॒श्विनौ॑ । अमि॑माताम् । विष्णु॑: । यस्या॑म् । वि॒ऽच॒क्र॒मे । इन्द्र॑: । याम् । च॒क्रे । आ॒त्मने॑ । अ॒न॒मि॒त्राम् । शची॒ऽपति॑: । सा । न॒: । भूमि॑: । वि । सृ॒ज॒ता॒म् । मा॒ता । पु॒त्राय॑ । मे॒ । पय॑: ॥१.१०॥
स्वर रहित मन्त्र
यामश्विनावमिमातां विष्णुर्यस्यां विचक्रमे। इन्द्रो यां चक्र आत्मनेऽनमित्रां शचीपतिः। सा नो भूमिर्वि सृजतां माता पुत्राय मे पयः ॥
स्वर रहित पद पाठयाम् । अश्विनौ । अमिमाताम् । विष्णु: । यस्याम् । विऽचक्रमे । इन्द्र: । याम् । चक्रे । आत्मने । अनमित्राम् । शचीऽपति: । सा । न: । भूमि: । वि । सृजताम् । माता । पुत्राय । मे । पय: ॥१.१०॥
अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 10
Translation -
May the Mother Earth whom the day and night measure, on whom the pervading sun places its feet in form of morning, meridian and evening, whom for his own sake, the soul, the lord of speech (deeds and intellect) renders free from foes provide me as her child, with milk.