अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 30
शु॒द्धा न॒ आप॑स्त॒न्वे क्षरन्तु॒ यो नः॒ सेदु॒रप्रि॑ये॒ तं नि द॑ध्मः। प॒वित्रे॑ण पृथिवि॒ मोत्पु॑नामि ॥
स्वर सहित पद पाठशु॒ध्दा: । न॒: । आप॑: । त॒न्वे᳡ । क्ष॒र॒न्तु॒ । य: । न॒: । सेदु॑: । अप्रि॑ये । तम् । नि । द॒ध्म॒: । प॒वित्रे॑ण । पृ॒थि॒वि॒ । मा॒ । उत् । पु॒ना॒मि॒ ॥१.३०॥
स्वर रहित मन्त्र
शुद्धा न आपस्तन्वे क्षरन्तु यो नः सेदुरप्रिये तं नि दध्मः। पवित्रेण पृथिवि मोत्पुनामि ॥
स्वर रहित पद पाठशुध्दा: । न: । आप: । तन्वे । क्षरन्तु । य: । न: । सेदु: । अप्रिये । तम् । नि । दध्म: । पवित्रेण । पृथिवि । मा । उत् । पुनामि ॥१.३०॥
अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 30
Translation -
May the mother earth, let flow pure waters for clearing our bodies. All evil and ruinous practices we shift on to the internal foe (aversion ect) and I sanctify my self by good and virtuous dealing.