अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 61
सूक्त - अथर्वा
देवता - भूमिः
छन्दः - पुरोबार्हता त्रिष्टुप्
सूक्तम् - भूमि सूक्त
त्वम॑स्या॒वप॑नी॒ जना॑ना॒मदि॑तिः काम॒दुघा॑ पप्रथा॒ना। यत्त॑ ऊ॒नं तत्त॒ आ पू॑रयाति प्र॒जाप॑तिः प्रथम॒जा ऋ॒तस्य॑ ॥
स्वर सहित पद पाठत्वम् । अ॒सि॒ । आ॒ऽवप॑नी । जना॑नाम् । अदि॑ति: । का॒म॒ऽदुघा॑ । प॒प्र॒था॒ना । यत् । ते॒ । ऊ॒नम् । तत् । ते॒ । आ । पू॒र॒य॒ति॒ । प्र॒जाऽप॑ति: । प्र॒थ॒म॒ऽजा: । ऋ॒तस्य॑ ॥१.६१॥
स्वर रहित मन्त्र
त्वमस्यावपनी जनानामदितिः कामदुघा पप्रथाना। यत्त ऊनं तत्त आ पूरयाति प्रजापतिः प्रथमजा ऋतस्य ॥
स्वर रहित पद पाठत्वम् । असि । आऽवपनी । जनानाम् । अदिति: । कामऽदुघा । पप्रथाना । यत् । ते । ऊनम् । तत् । ते । आ । पूरयति । प्रजाऽपति: । प्रथमऽजा: । ऋतस्य ॥१.६१॥
अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 61
Translation -
The mother earth, becoming very fertile is well known as the perfect observer of the vow of fulfilling the wishes of man kind, Whatever is lacking in her way the Lord of creation and creature, the first Propagator of the universal order, supply in every way.