Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 58
    सूक्त - अथर्वा देवता - भूमिः छन्दः - पुरस्ताद्बृहती सूक्तम् - भूमि सूक्त

    यद्वदा॑मि॒ मधु॑म॒त्तद्व॑दामि॒ यदीक्षे॒ तद्व॑नन्ति मा। त्विषी॑मानस्मि जूति॒मानवा॒न्यान्ह॑न्मि॒ दोध॑तः ॥

    स्वर सहित पद पाठ

    यत् । वदा॑मि । मधु॑ऽमत् । तत् । व॒दा॒मि॒ । यत् । ईक्षे॑ । तत् । व॒न॒न्ति॒ । मा॒ । त्विषि॑ऽमान् । अ॒स्मि॒ । जू॒ति॒ऽमान् । अव॑ । अ॒न्यान् । ह॒न्मि॒ । दोध॑त: ॥१.५८॥


    स्वर रहित मन्त्र

    यद्वदामि मधुमत्तद्वदामि यदीक्षे तद्वनन्ति मा। त्विषीमानस्मि जूतिमानवान्यान्हन्मि दोधतः ॥

    स्वर रहित पद पाठ

    यत् । वदामि । मधुऽमत् । तत् । वदामि । यत् । ईक्षे । तत् । वनन्ति । मा । त्विषिऽमान् । अस्मि । जूतिऽमान् । अव । अन्यान् । हन्मि । दोधत: ॥१.५८॥

    अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 58

    Translation -
    Whatever I speak, I speak honey sweet, whatever I see, Divine laws serve it out to me. I am brilliant, and quick and I strike down those enemies who are fierely disposed towards me.

    इस भाष्य को एडिट करें
    Top