अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 54
अ॒हम॑स्मि॒ सह॑मान॒ उत्त॑रो॒ नाम॒ भूम्या॑म्। अ॑भी॒षाड॑स्मि विश्वा॒षाडाशा॑माशां विषास॒हिः ॥
स्वर सहित पद पाठअ॒हम् । अ॒स्मि॒ । सह॑मान: । उत्त॑र: । नाम॑ । भूम्या॑म् । अ॒भी॒षाट् । अ॒स्मि॒ । वि॒श्वा॒षाट् । आशा॑म्ऽआशाम् । वि॒ऽस॒स॒हि: ॥१.५४॥
स्वर रहित मन्त्र
अहमस्मि सहमान उत्तरो नाम भूम्याम्। अभीषाडस्मि विश्वाषाडाशामाशां विषासहिः ॥
स्वर रहित पद पाठअहम् । अस्मि । सहमान: । उत्तर: । नाम । भूम्याम् । अभीषाट् । अस्मि । विश्वाषाट् । आशाम्ऽआशाम् । विऽससहि: ॥१.५४॥
अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 54
Translation -
I am victorious and am called on earth the supreme, 1 am triumphant all overpowering and conqueror in everp direction.