Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 50
    सूक्त - अथर्वा देवता - भूमिः छन्दः - अनुष्टुप् सूक्तम् - भूमि सूक्त

    ये ग॑न्ध॒र्वा अ॑प्स॒रसो॒ ये चा॒रायाः॑ किमी॒दिनः॑। पि॑शा॒चान्त्सर्वा॒ रक्षां॑सि॒ तान॒स्मद्भू॑मे यावय ॥

    स्वर सहित पद पाठ

    ये । ग॒न्ध॒र्वा: । अ॒प्स॒रस॑: । ये । च॒ । अ॒राया॑: । कि॒मी॒दिन॑: । पि॒शा॒चान् । सर्वा॑ । रक्षां॑सि । तान् । अ॒स्मत् । भू॒मे॒ । य॒व॒य॒ ॥१.५०॥


    स्वर रहित मन्त्र

    ये गन्धर्वा अप्सरसो ये चारायाः किमीदिनः। पिशाचान्त्सर्वा रक्षांसि तानस्मद्भूमे यावय ॥

    स्वर रहित पद पाठ

    ये । गन्धर्वा: । अप्सरस: । ये । च । अराया: । किमीदिन: । पिशाचान् । सर्वा । रक्षांसि । तान् । अस्मत् । भूमे । यवय ॥१.५०॥

    अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 50

    Translation -
    May the mother earth remove from our midst those whose nature is to hurt others, those who work against others, welfare, the stingy and ignoble as well as the flesh eaters and all others injurious beings.

    इस भाष्य को एडिट करें
    Top