Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 52
    सूक्त - अथर्वा देवता - भूमिः छन्दः - पञ्चपदानुष्टुब्गर्भा परातिजगती सूक्तम् - भूमि सूक्त

    यस्यां॑ कृ॒ष्णम॑रु॒णं च॒ संहि॑ते अहोरा॒त्रे विहि॑ते॒ भूम्या॒मधि॑। व॒र्षेण॒ भूमिः॑ पृथि॒वी वृ॒तावृ॑ता॒ सा नो॑ दधातु भ॒द्रया॑ प्रि॒ये धाम॑निधामनि ॥

    स्वर सहित पद पाठ

    यस्या॑म् । कृ॒ष्णम् । अ॒रु॒णम् । च॒ । संहि॑ते इति॒ सम्ऽहि॑ते । अ॒हो॒रा॒त्रे इति॑ । विहि॑ते॒ इति॒ विऽहि॑ते । भूम्या॑म् । अधि॑ । व॒र्षेण॑ । भूमि॑: । पृ॒थि॒वी । वृ॒ता । आऽवृ॑ता । सा । न॒: । द॒धा॒तु॒ । भ॒द्रया॑ । प्रि॒ये । धाम॑निऽधामनि ॥१.५२॥


    स्वर रहित मन्त्र

    यस्यां कृष्णमरुणं च संहिते अहोरात्रे विहिते भूम्यामधि। वर्षेण भूमिः पृथिवी वृतावृता सा नो दधातु भद्रया प्रिये धामनिधामनि ॥

    स्वर रहित पद पाठ

    यस्याम् । कृष्णम् । अरुणम् । च । संहिते इति सम्ऽहिते । अहोरात्रे इति । विहिते इति विऽहिते । भूम्याम् । अधि । वर्षेण । भूमि: । पृथिवी । वृता । आऽवृता । सा । न: । दधातु । भद्रया । प्रिये । धामनिऽधामनि ॥१.५२॥

    अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 52

    Translation -
    Let that spacious mother earth upon whom are settled joined together day and night, the ruddy and dark, who is surrounded and encompassed by rain establish us with an under. standing to happiness in each delightful place.

    इस भाष्य को एडिट करें
    Top