Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 48
    सूक्त - अथर्वा देवता - भूमिः छन्दः - पुरोऽनुष्टुप्त्रिष्टुप् सूक्तम् - भूमि सूक्त

    म॒ल्वं बिभ्र॑ती गुरु॒भृद्भ॑द्रपा॒पस्य॑ नि॒धनं॑ तिति॒क्षुः। व॑रा॒हेण॑ पृथि॒वी सं॑विदा॒ना सू॑क॒राय॒ वि जि॑हीते मृ॒गाय॑ ॥

    स्वर सहित पद पाठ

    म॒ल्वम् । बिभ्र॑ती । गु॒रु॒ऽभृत् । भ॒द्र॒ऽपा॒पस्य॑ । नि॒ऽधन॑म् । ति॒ति॒क्षु: । व॒रा॒हेण॑ । पृ॒थि॒वी । स॒म्ऽवि॒दा॒ना । सू॒क॒राय॑ । वि । जि॒ही॒ते॒ । मृ॒गाय॑ ॥१.४८॥


    स्वर रहित मन्त्र

    मल्वं बिभ्रती गुरुभृद्भद्रपापस्य निधनं तितिक्षुः। वराहेण पृथिवी संविदाना सूकराय वि जिहीते मृगाय ॥

    स्वर रहित पद पाठ

    मल्वम् । बिभ्रती । गुरुऽभृत् । भद्रऽपापस्य । निऽधनम् । तितिक्षु: । वराहेण । पृथिवी । सम्ऽविदाना । सूकराय । वि । जिहीते । मृगाय ॥१.४८॥

    अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 48

    Translation -
    Having the powers to support things as well as the force of gravitation, the mother earth supports the concourse of the men of virtues as well as the men of wickedness and in unison with rain-cloud she dispose herself in various ways to the pleasant rayed sun that itself is in motion.

    इस भाष्य को एडिट करें
    Top