अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 36
सूक्त - अथर्वा
देवता - भूमिः
छन्दः - विपरीतपादलक्ष्मा पङ्क्तिः
सूक्तम् - भूमि सूक्त
ग्री॒ष्मस्ते॑ भूमे व॒र्षाणि॑ श॒रद्धे॑म॒न्तः शिशि॑रो वस॒न्तः। ऋ॒तव॑स्ते॒ विहि॑ता हाय॒नीर॑होरा॒त्रे पृ॑थिवि नो दुहाताम् ॥
स्वर सहित पद पाठग्री॒ष्म: । ते॒ । भू॒मे॒ । व॒र्षाणि॑ । श॒रत् । हे॒म॒न्त: । शिशि॑र: । व॒स॒न्त: । ऋ॒तव॑: । ते॒ । विऽहि॑ता: । हा॒य॒नी: । अ॒हो॒रा॒त्रे इति॑ । पृ॒थि॒वि॒ । न॒: । दु॒हा॒ता॒म् ॥१.३६॥
स्वर रहित मन्त्र
ग्रीष्मस्ते भूमे वर्षाणि शरद्धेमन्तः शिशिरो वसन्तः। ऋतवस्ते विहिता हायनीरहोरात्रे पृथिवि नो दुहाताम् ॥
स्वर रहित पद पाठग्रीष्म: । ते । भूमे । वर्षाणि । शरत् । हेमन्त: । शिशिर: । वसन्त: । ऋतव: । ते । विऽहिता: । हायनी: । अहोरात्रे इति । पृथिवि । न: । दुहाताम् ॥१.३६॥
अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 36
Translation -
The summer, the rains, the autumn, the winter, the forest and the spring are the seasons due to (the motions of the) Earth, On the spacious land of this mother earth may the years of our life assigned by Providential dispensation be completed by her days and nights.