अथर्ववेद - काण्ड 10/ सूक्त 1/ मन्त्र 17
सूक्त - प्रत्यङ्गिरसः
देवता - कृत्यादूषणम्
छन्दः - प्रस्तारपङ्क्तिः
सूक्तम् - कृत्यादूषण सूक्त
वात॑ इव वृ॒क्षान्नि मृ॑णीहि पा॒दय॒ मा गामश्वं॒ पुरु॑ष॒मुच्छि॑ष एषाम्। क॒र्तॄन्नि॒वृत्ये॒तः कृ॑त्येऽप्रजा॒स्त्वाय॑ बोधय ॥
स्वर सहित पद पाठवात॑:ऽइव । वृ॒क्षान् । नि । मृ॒णी॒हि॒ । पा॒दय॑ । मा । गाम् । अश्व॑म् । पुरु॑षम् । उत् । शि॒ष॒: । ए॒षा॒म् । क॒र्तृन् । नि॒ऽवृत्य॑ । इ॒त: । कृ॒त्ये॒ । अ॒प्र॒जा॒:ऽत्वा॒य॑ । बो॒ध॒य॒ ॥१.१७॥
स्वर रहित मन्त्र
वात इव वृक्षान्नि मृणीहि पादय मा गामश्वं पुरुषमुच्छिष एषाम्। कर्तॄन्निवृत्येतः कृत्येऽप्रजास्त्वाय बोधय ॥
स्वर रहित पद पाठवात:ऽइव । वृक्षान् । नि । मृणीहि । पादय । मा । गाम् । अश्वम् । पुरुषम् । उत् । शिष: । एषाम् । कर्तृन् । निऽवृत्य । इत: । कृत्ये । अप्रजा:ऽत्वाय । बोधय ॥१.१७॥
अथर्ववेद - काण्ड » 10; सूक्त » 1; मन्त्र » 17
भाषार्थ -
(कृत्ये) छेदन-भेदन में कुशल हे हमारी सेना ! (वातः इव) प्रचण्ड वायु जैसे (वृक्षान्) वृक्षों को वैसे तू परकीय सेना को (निमृणीहि) तोड़फोड़ और (पादय) गिरा दे, भूशायी कर दे; (एषाम्) इन की (गाम्, अश्वम्, पुरुषम्) किसी भी गौ, अश्व और पुरुष को (मा उच्छिषः) शेष बचा न रख। (इतः निवृत्य) यहां से निवृत्त होकर (कर्तॄन्) शत्रुसेना के रचयिताओं को (अप्रजास्त्वाय) प्रजाहीन हो जाने की (बोधय) सूचना दें।
टिप्पणी -
[कृत्या=कृती छेदने, छेदन-भेदन में कुशल सेना। मृणीहि = मृण हिंसायाम्। बोधय अप्रजास्त्वाय = शत्रुपक्ष को हे हमारी सेना ! सूचित कर दे कि उन के अधिकारी शासक प्रजा से रहित कर दिये जायेंगे, अर्थात् उन से राज्य छीन लिया जायेगा। मन्त्र १६ में शत्रुसेना को युद्धस्थल से चले जाने का आदेश दिया है, परन्तु उसके न जाने पर, निज सेना को आदेश दिया है, उसके सर्वोच्छेद का।]