अथर्ववेद - काण्ड 10/ सूक्त 1/ मन्त्र 19
सूक्त - प्रत्यङ्गिरसः
देवता - कृत्यादूषणम्
छन्दः - चतुष्पदा जगती
सूक्तम् - कृत्यादूषण सूक्त
उ॒पाहृ॑त॒मनु॑बुद्धं॒ निखा॑तं॒ वैरं॑ त्सा॒र्यन्व॑विदाम॒ कर्त्र॑म्। तदे॑तु॒ यत॒ आभृ॑तं॒ तत्राश्व॑ इव॒ वि व॑र्ततां॒ हन्तु॑ कृत्या॒कृतः॑ प्र॒जाम् ॥
स्वर सहित पद पाठउ॒प॒ऽआहृ॑तम् । अनु॑ऽबुध्दम् । निऽखा॑तम् । वैर॑म् । त्सा॒रि । अनु॑ । अ॒वि॒दा॒म॒ । कर्त्र॑म् । तत् । ए॒तु॒ । यत॑: । आऽभृ॑तम् । तत्र॑ । अश्व॑:ऽइव । वि । व॒र्त॒ता॒म् । हन्तु॑ । कृ॒त्या॒ऽकृत॑: । प्र॒ऽजाम् ॥१.१९॥
स्वर रहित मन्त्र
उपाहृतमनुबुद्धं निखातं वैरं त्सार्यन्वविदाम कर्त्रम्। तदेतु यत आभृतं तत्राश्व इव वि वर्ततां हन्तु कृत्याकृतः प्रजाम् ॥
स्वर रहित पद पाठउपऽआहृतम् । अनुऽबुध्दम् । निऽखातम् । वैरम् । त्सारि । अनु । अविदाम । कर्त्रम् । तत् । एतु । यत: । आऽभृतम् । तत्र । अश्व:ऽइव । वि । वर्तताम् । हन्तु । कृत्याऽकृत: । प्रऽजाम् ॥१.१९॥
अथर्ववेद - काण्ड » 10; सूक्त » 1; मन्त्र » 19
भाषार्थ -
(उपाहृतम्) उपहार रूप में दिया गया, (अनुबुद्धम्१) तत्पश्चात् जान लिया गया; या (वैरम्) बैर भावना से (त्सारि२) गुप्तरूप में (निखातम्) गाड़ा गया (कर्त्रम्) काट-छांट करने वाला विस्फोटक (अनु अविदाम) जिसे कि हम ने जान-पहचान लिया है (तत्) वह (एतु) चला जाए, अर्थात् भेज दिया जाय (यतः) जहां से (आभृतम् =आहृतम्) लाया गया था, (तत्र) वहां (अश्वः इव) अश्व की तरह वह (निवर्तताम्) करवटें बदले, और (कृत्या कृतः) हिंस्र विस्फोटक के निर्माता की (प्रजाम्) प्रजा का (हन्तु) हनन करे।
टिप्पणी -
[यह निखात विस्फोटक "वलग" है (मन्त्र १८), जो कि वलय गति में चक्कर काटता हुआ घूमता है, जैसे कि अश्व करवटें बदलता है]।[१. उपहार के, तथा निरवात के, स्वरूपों को हम ने जान लिया है। २. त्सारि= त्स छद्मगतौ (भ्वादिः); प्रछन्नरूप, गुप्तरूप।]