Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 1/ मन्त्र 26
    सूक्त - प्रत्यङ्गिरसः देवता - कृत्यादूषणम् छन्दः - अनुष्टुप् सूक्तम् - कृत्यादूषण सूक्त

    परे॑हि कृत्ये॒ मा ति॑ष्ठो वि॒द्धस्ये॑व प॒दं न॑य। मृ॒गः स मृ॑ग॒युस्त्वं न त्वा॒ निक॑र्तुमर्हति ॥

    स्वर सहित पद पाठ

    परा॑ । इ॒हि॒ । कृ॒त्ये॒ । मा । ति॒ष्ठ॒: । वि॒ध्दस्य॑ऽइव । प॒दम् । न॒य॒ । मृ॒ग: । स: । मृ॒ग॒ऽयु: । त्वम् । न । त्वा॒ । निऽक॑र्तृम् । अ॒र्ह॒ति॒ ॥१.२६॥


    स्वर रहित मन्त्र

    परेहि कृत्ये मा तिष्ठो विद्धस्येव पदं नय। मृगः स मृगयुस्त्वं न त्वा निकर्तुमर्हति ॥

    स्वर रहित पद पाठ

    परा । इहि । कृत्ये । मा । तिष्ठ: । विध्दस्यऽइव । पदम् । नय । मृग: । स: । मृगऽयु: । त्वम् । न । त्वा । निऽकर्तृम् । अर्हति ॥१.२६॥

    अथर्ववेद - काण्ड » 10; सूक्त » 1; मन्त्र » 26

    भाषार्थ -
    (कृत्ये) हे हिंस्रसेना ! (परा इहि) परे चली जा, (मा तिष्ठः) यहां न ठहर, (विद्धस्य) विद्ध हुए [मृग] के (इव) सदृश (पदम्) मार्ग को (नय) पकड़। (सः) वह परकीय सेनापति (मृगः) मृग है, (त्वम्) और तू हमारा सेनापति (मुगयुः) मृग का शिकारी है। वह परकीय सेनापति (त्वा) तुझे (निकर्तुम्) नीचा करने की (न अर्हति) योग्यता नहीं रखता।

    इस भाष्य को एडिट करें
    Top