अथर्ववेद - काण्ड 10/ सूक्त 1/ मन्त्र 7
सूक्त - प्रत्यङ्गिरसः
देवता - कृत्यादूषणम्
छन्दः - अनुष्टुप्
सूक्तम् - कृत्यादूषण सूक्त
यस्त्वो॒वाच॒ परे॒हीति॑ प्रति॒कूल॑मुदा॒य्यम्। तं कृ॑त्येऽभि॒निव॑र्तस्व॒ मास्मानि॑च्छो अना॒गसः॑ ॥
स्वर सहित पद पाठय: । त्वा॒ । उ॒वाच॑ । परा॑ । इ॒हि॒ । इति॑ । प्र॒ति॒ऽकूल॑म् । उ॒त्ऽआ॒य्य᳡म् । तम् । कृ॒त्ये॒ । अ॒भि॒ऽनिव॑र्तस्व । मा । अ॒स्मान् । इ॒च्छ॒: । अ॒ना॒गस॑: ॥१.७॥
स्वर रहित मन्त्र
यस्त्वोवाच परेहीति प्रतिकूलमुदाय्यम्। तं कृत्येऽभिनिवर्तस्व मास्मानिच्छो अनागसः ॥
स्वर रहित पद पाठय: । त्वा । उवाच । परा । इहि । इति । प्रतिऽकूलम् । उत्ऽआय्यम् । तम् । कृत्ये । अभिऽनिवर्तस्व । मा । अस्मान् । इच्छ: । अनागस: ॥१.७॥
अथर्ववेद - काण्ड » 10; सूक्त » 1; मन्त्र » 7
भाषार्थ -
(प्रतिकूलम्) शत्रुसेना के प्रतिकूल (उदाय्यम्) उत्थित हुए (त्वा) तुझ को हे हमारे सेनाध्यक्ष ! (यः) जो परकीय सेनाध्यक्ष (उवाच) कहता है कि (परेहि इति) परे हट जा, हे (कृत्ये) हमारी सेना ! (तम् अभि) उस के संमुख (निवर्तस्व) तू नितरां प्रवृत्त हो, और शत्रु के सेनाध्यक्ष को कह कि (अनागसः अस्मान्) हम निरपराधियों के [हनन की] (मा इच्छ) इच्छा न कर।
टिप्पणी -
[उदाय्यम् = उद् + अय (गतौ), उद्गगत हुए, उत्थित हुए। निरपराधियों के राष्ट्र पर आक्रमण करने का निषेध मन्त्र ने किया है]