अथर्ववेद - काण्ड 10/ सूक्त 1/ मन्त्र 21
सूक्त - प्रत्यङ्गिरसः
देवता - कृत्यादूषणम्
छन्दः - अनुष्टुप्
सूक्तम् - कृत्यादूषण सूक्त
ग्री॒वास्ते॑ कृत्ये॒ पादौ॒ चापि॑ कर्त्स्यामि॒ निर्द्र॑व। इ॑न्द्रा॒ग्नी अ॒स्मान्र॑क्षतां॒ यौ प्र॒जानां॑ प्र॒जाव॑ती ॥
स्वर सहित पद पाठग्री॒वा: । ते॒ । कृ॒त्ये॒ । पादौ॑ । च॒ । अपि॑ । क॒र्त्स्या॒मि॒ । नि: । द्र॒व॒ । इ॒न्द्रा॒ग्नी इति॑ । अ॒स्मान् । र॒क्ष॒ता॒म् । यौ । प्र॒ऽजाना॑म् । प्र॒जाव॑ती॒ इति॑ प्र॒जाऽव॑ती ॥१.२१॥
स्वर रहित मन्त्र
ग्रीवास्ते कृत्ये पादौ चापि कर्त्स्यामि निर्द्रव। इन्द्राग्नी अस्मान्रक्षतां यौ प्रजानां प्रजावती ॥
स्वर रहित पद पाठग्रीवा: । ते । कृत्ये । पादौ । च । अपि । कर्त्स्यामि । नि: । द्रव । इन्द्राग्नी इति । अस्मान् । रक्षताम् । यौ । प्रऽजानाम् । प्रजावती इति प्रजाऽवती ॥१.२१॥
अथर्ववेद - काण्ड » 10; सूक्त » 1; मन्त्र » 21
भाषार्थ -
(कृत्ये) हे हिंस्र सेना ! (ते) तेरी (ग्रीवाः) गर्दनों को, (च) और (पादौ अपि) प्रत्येक सैनिक के दो-दो पैरों को भी (कर्त्स्यामि) मैं सेनाध्यक्ष काट दूंगा, (निर्द्रव) तु निकल भाग। (इन्द्राग्नी) हमारा सम्राट् और प्रधानमन्त्री हमारी (रक्षताम्) रक्षा करते हैं, (यौ) जो दो कि (प्रजानाम्) हमारी विविध प्रजाओं के (प्रजापती = प्रजापति) प्रजापति हैं।
टिप्पणी -
[इन्द्राग्नी; इन्द्र= सम्राट्। "इन्द्रश्च सम्राट्” (यजु० ८।३७); इन्द्र के सहयोग से अग्नि है "ज्ञान प्रकाश" से प्रकाशित अग्रणी, अर्थात् प्रधानमन्त्री । “इन्द्राग्नी" पद द्वारा वैद्युतास्त्रों (मन्त्र २३) तथा आग्नेयास्त्रों की सत्ता को भी सूचित किया है। प्रजावती= प्रजापति (पैपलाद् शाखा)]।