अथर्ववेद - काण्ड 10/ सूक्त 1/ मन्त्र 4
सूक्त - प्रत्यङ्गिरसः
देवता - कृत्यादूषणम्
छन्दः - अनुष्टुप्
सूक्तम् - कृत्यादूषण सूक्त
अ॒नया॒हमोष॑ध्या॒ सर्वाः॑ कृ॒त्या अ॑दूदुषम्। यां क्षेत्रे॑ च॒क्रुर्यां गोषु॒ यां वा॑ ते॒ पुरु॑षेषु ॥
स्वर सहित पद पाठअ॒नया॑ । अ॒हम् । ओष॑ध्या । सर्वा॑: । कृ॒त्वा: । अ॒दू॒दु॒ष॒म् । याम् । क्षेत्रे॑ । च॒क्रु: । याम् । गोषु॑ । याम् । वा॒ । ते॒ । पुरु॑षेषु ॥१.४॥
स्वर रहित मन्त्र
अनयाहमोषध्या सर्वाः कृत्या अदूदुषम्। यां क्षेत्रे चक्रुर्यां गोषु यां वा ते पुरुषेषु ॥
स्वर रहित पद पाठअनया । अहम् । ओषध्या । सर्वा: । कृत्वा: । अदूदुषम् । याम् । क्षेत्रे । चक्रु: । याम् । गोषु । याम् । वा । ते । पुरुषेषु ॥१.४॥
अथर्ववेद - काण्ड » 10; सूक्त » 1; मन्त्र » 4
भाषार्थ -
(अनया ओषध्या) इस ओषधि द्वारा (अहम्) मैं ने (सर्वाः) सब प्रकार की (कृत्याः) कृत्याओं हिंस्रक्रियाओं को (अदूदुषम्) दूषित कर दिया है, (याम्) जिस कृत्या को (क्षेत्रे) खेत में (चक्रुः) उन्होंने किया है, (याम्) जिसे (गोषु) गौओं में, (याम् वा) या जिसे (ते) तेरे (पुरुषेषु) पुरुषों में किया है।
टिप्पणी -
[ओषधि का प्रयोग करने वाला विषवैद्य है। मन्त्र में विष प्रयोगरूपी कृत्या का वर्णन है]।