Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 1/ मन्त्र 18
    सूक्त - प्रत्यङ्गिरसः देवता - कृत्यादूषणम् छन्दः - त्रिष्टुप् सूक्तम् - कृत्यादूषण सूक्त

    यां ते॑ ब॒र्हिषि॒ यां श्म॑शा॒ने क्षेत्रे॑ कृ॒त्यां व॑ल॒गं वा॑ निच॒ख्नुः। अ॒ग्नौ वा॑ त्वा॒ गार्ह॑पत्येऽभिचे॒रुः पाकं॒ सन्तं॒ धीर॑तरा अना॒गस॑म् ॥

    स्वर सहित पद पाठ

    याम् । ते॒ । ब॒र्हिष‍ि॑ । याम् । श्म॒शा॒ने । क्षेत्रे॑ । कृ॒त्याम् । व॒ल॒गम् । वा॒ । नि॒ऽच॒ख्‍नु: । अ॒ग्नौ । वा॒ । त्वा॒ । गार्ह॑ऽपत्ये । अ॒भि॒ऽचे॒रु: । पाक॑म् । सन्त॑म् । धीर॑ऽतरा: । अ॒ना॒गस॑म् ॥१.१८॥


    स्वर रहित मन्त्र

    यां ते बर्हिषि यां श्मशाने क्षेत्रे कृत्यां वलगं वा निचख्नुः। अग्नौ वा त्वा गार्हपत्येऽभिचेरुः पाकं सन्तं धीरतरा अनागसम् ॥

    स्वर रहित पद पाठ

    याम् । ते । बर्हिष‍ि । याम् । श्मशाने । क्षेत्रे । कृत्याम् । वलगम् । वा । निऽचख्‍नु: । अग्नौ । वा । त्वा । गार्हऽपत्ये । अभिऽचेरु: । पाकम् । सन्तम् । धीरऽतरा: । अनागसम् ॥१.१८॥

    अथर्ववेद - काण्ड » 10; सूक्त » 1; मन्त्र » 18

    भाषार्थ -
    (ते) तेरे (बर्हिषि) जलों में (याम्) जिस (कृत्याम्) हिंस्रकर्म को (श्मशाने) तेरी श्मशान भूमि में, तथा (क्षेत्रे) तेरे खेतों में (याम्) जिस हिनकर्म को [शत्रुजनों ने किया है], (वा) अथवा (वलगम्) वलय में गति करने वाले विस्फोटकों को (नि चख्नुः) तेरी भूमि में नीचे गाड़ा है, (या) या (गार्हपत्ये अग्नौ) तेरी गार्हपत्य अग्नि के स्थल में [गाड़ा है], या (धीरतराः) तुझ से अधिक बुद्धिमानों अर्थात् शत्रु के अधिक चालाक जनों ने, (पाकम, अनागसम्) आचार-विचार में पवित्र तथा पापरहित (त्वा) तुझ को (अभि चेरुः) लक्ष्य कर के हिंस्रकर्म किया है, उस सब को [कृर्तॄन बोधय (मन्त्र १७)] इन हिंस्रकर्मों के करने वाले शत्रु अधिकारियों को बोधित करा।

    इस भाष्य को एडिट करें
    Top