अथर्ववेद - काण्ड 10/ सूक्त 2/ मन्त्र 33
सूक्त - नारायणः
देवता - ब्रह्मप्रकाशनम्, पुरुषः
छन्दः - अनुष्टुप्
सूक्तम् - ब्रह्मप्रकाशन सूक्त
प्र॒भ्राज॑मानां॒ हरि॑णीं॒ यश॑सा सं॒परी॑वृताम्। पुरं॑ हिर॒ण्ययीं॒ ब्रह्मा वि॑वे॒शाप॑राजिताम् ॥
स्वर सहित पद पाठप्र॒ऽभ्राज॑मानाम् । हरि॑णीम् । यश॑सा । स॒म्ऽपरि॑वृताम् । पुर॑म् । हि॒र॒ण्ययी॑म् । ब्रह्म॑ । आ । वि॒वे॒श॒ । अप॑राऽजिताम् ॥२.३३॥
स्वर रहित मन्त्र
प्रभ्राजमानां हरिणीं यशसा संपरीवृताम्। पुरं हिरण्ययीं ब्रह्मा विवेशापराजिताम् ॥
स्वर रहित पद पाठप्रऽभ्राजमानाम् । हरिणीम् । यशसा । सम्ऽपरिवृताम् । पुरम् । हिरण्ययीम् । ब्रह्म । आ । विवेश । अपराऽजिताम् ॥२.३३॥
अथर्ववेद - काण्ड » 10; सूक्त » 2; मन्त्र » 33
भाषार्थ -
(प्रभ्राजमानाम्) प्रदीप्यमान, (हरिणीम्) मनोहारिणी१ या क्लेश२ हारिणी, (यशसा) यशस्वी ब्रह्म द्वारा (संपरीवृताम्) सम्यक् प्रकार से सब ओर आवृत अर्थात् घिरी हुई (मन्त्र ३१), (हिरण्ययीम्) सुवर्ण सदृश चमकीली, (अपराजिताम्) रोग, काम-क्रोधादि द्वारा अजेया (पुरम्) पुरी में, (ब्रह्म) ब्रह्म (आ विवेश) प्रविष्ट हो गया है।
टिप्पणी -
[१. हिरण्ययी होने से मनोहारिणी। २. इस में ब्रह्म के दर्शन हो जाने पर क्लेश हारिणी ।]