Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 2/ मन्त्र 28
    सूक्त - नारायणः देवता - ब्रह्मप्रकाशनम्, पुरुषः छन्दः - भरिग्बृहती सूक्तम् - ब्रह्मप्रकाशन सूक्त

    ऊ॒र्ध्वो नु सृ॒ष्टास्ति॒र्यङ्नु सृ॒ष्टा३स्सर्वा॒ दिशः॒ पुरु॑ष॒ आ ब॑भू॒वाँ३। पुरं॒ यो ब्रह्म॑णो॒ वेद॒ यस्याः॒ पुरु॑ष उ॒च्यते॑ ॥

    स्वर सहित पद पाठ

    ऊ॒र्ध्व: । नु । सृ॒ष्टा३: । ति॒र्यङ् । नु । सृ॒ष्टा३: । सर्वा॑: । दिश॑: । पुरु॑ष: । आ । ब॒भू॒वाँ३ । पुर॑म् । य: । ब्रह्म॑ण: । वेद॑ । यस्या॑: । पुरु॑ष: । उ॒च्यते॑ ॥२.२८॥


    स्वर रहित मन्त्र

    ऊर्ध्वो नु सृष्टास्तिर्यङ्नु सृष्टा३स्सर्वा दिशः पुरुष आ बभूवाँ३। पुरं यो ब्रह्मणो वेद यस्याः पुरुष उच्यते ॥

    स्वर रहित पद पाठ

    ऊर्ध्व: । नु । सृष्टा३: । तिर्यङ् । नु । सृष्टा३: । सर्वा: । दिश: । पुरुष: । आ । बभूवाँ३ । पुरम् । य: । ब्रह्मण: । वेद । यस्या: । पुरुष: । उच्यते ॥२.२८॥

    अथर्ववेद - काण्ड » 10; सूक्त » 2; मन्त्र » 28

    भाषार्थ -
    (ऊर्ध्वः) ऊर्ध्व की ओर (सृष्टा ३ः) सृष्ट१ हुआ, (तिर्यङ्=तिर्यक्) पार्श्वो तथा नीचे की ओर भी (सृष्टा ३:) सृष्ट हुआ (पुरुषः) ब्रह्म-पुरुष (सर्वाः दिश:) शरीर की सब दिशाओं में (आबभूवां ३ न्) सर्वत्र सत्तावान् हुआ है, स्थित हुआ है। (यः) जो (ब्रह्मणः पुरम्२) ब्रह्म की इस पुरी को (वेद) जानता है, (यस्याः) जिस के सम्बन्ध से [ब्रह्म] (पुरुषः उच्यते) "पुरुष" नाम से कहा जाता है।

    इस भाष्य को एडिट करें
    Top