Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 2/ मन्त्र 4
    सूक्त - नारायणः देवता - ब्रह्मप्रकाशनम्, पुरुषः छन्दः - त्रिष्टुप् सूक्तम् - ब्रह्मप्रकाशन सूक्त

    कति॑ दे॒वाः क॑त॒मे त आ॑स॒न्य उरो॑ ग्री॒वाश्चि॒क्युः पूरु॑षस्य। कति॒ स्तनौ॒ व्यदधुः॒ कः क॑फो॒डौ कति॑ स्क॒न्धान्कति॑ पृ॒ष्टीर॑चिन्वन् ॥

    स्वर सहित पद पाठ

    कति॑ । दे॒वा: । क॒त॒मे । ते । आ॒स॒न् । ये । उर॑: । ग्री॒वा: । चि॒क्यु: । पुरु॑षस्य । कति॑ । स्तनौ॑ । वि । अ॒द॒धु॒: । क: । क॒फो॒डौ । कति॑ । स्क॒न्धान् । कति॑ । पृ॒ष्टी: । अ॒चि॒न्व॒न् ॥२.४॥


    स्वर रहित मन्त्र

    कति देवाः कतमे त आसन्य उरो ग्रीवाश्चिक्युः पूरुषस्य। कति स्तनौ व्यदधुः कः कफोडौ कति स्कन्धान्कति पृष्टीरचिन्वन् ॥

    स्वर रहित पद पाठ

    कति । देवा: । कतमे । ते । आसन् । ये । उर: । ग्रीवा: । चिक्यु: । पुरुषस्य । कति । स्तनौ । वि । अदधु: । क: । कफोडौ । कति । स्कन्धान् । कति । पृष्टी: । अचिन्वन् ॥२.४॥

    अथर्ववेद - काण्ड » 10; सूक्त » 2; मन्त्र » 4

    भाषार्थ -
    (कति) कितने और (कतमे) कौन से (ते) वे (देवाः आसन्) देव थे (ये) जिन्होंने (पूरुषस्य) पुरुष की (उरः) छाती को (ग्रीवाः) और गर्दन के अवयवों को (चिक्युः) चिना था। (कति) कितनों ने (स्तनौ व्यदधुः) दो स्तनों का विधान या निर्माण किया, (कः) किस ने (कफोडौ) दो कपोलों को, (कति) कितनों ने (स्कन्धान्) कन्धों की अस्थियों को, (पृष्टीः) पीठ की अस्थियों तथा पसलियों को (अचिन्वन्) चिना था।

    इस भाष्य को एडिट करें
    Top