अथर्ववेद - काण्ड 10/ सूक्त 2/ मन्त्र 24
सूक्त - नारायणः
देवता - ब्रह्मप्रकाशनम्, पुरुषः
छन्दः - अनुष्टुप्
सूक्तम् - ब्रह्मप्रकाशन सूक्त
केने॒यं भूमि॒र्विहि॑ता॒ केन॒ द्यौरुत्त॑रा हि॒ता। केने॒दमू॒र्ध्वं ति॒र्यक्चा॒न्तरि॑क्षं॒ व्यचो॑ हि॒तम् ॥
स्वर सहित पद पाठकेन॑ । इ॒यम् । भूमि॑: । विऽहि॑ता । केन॑ । द्यौ: । उत्ऽत॑रा । हि॒ता । केन॑ । इ॒दम् । ऊ॒र्ध्वम् । ति॒र्यक् । च॒ । अ॒न्तरि॑क्षम् । व्यच॑: । हि॒तम् ॥२.२४॥
स्वर रहित मन्त्र
केनेयं भूमिर्विहिता केन द्यौरुत्तरा हिता। केनेदमूर्ध्वं तिर्यक्चान्तरिक्षं व्यचो हितम् ॥
स्वर रहित पद पाठकेन । इयम् । भूमि: । विऽहिता । केन । द्यौ: । उत्ऽतरा । हिता । केन । इदम् । ऊर्ध्वम् । तिर्यक् । च । अन्तरिक्षम् । व्यच: । हितम् ॥२.२४॥
अथर्ववेद - काण्ड » 10; सूक्त » 2; मन्त्र » 24
भाषार्थ -
(केन) किस ने (भूमिः) भूमि को (विहिता) अलग कर नीचे की ओर रखा है, (केन) किस ने (द्यौः) द्युलोक को (उत्तरा हिता) ऊपर की ओर रखा है। (केन) किस ने (इदम्) इस (व्यचः) विस्तृत (अन्तरिक्षम्) अन्तरिक्ष को (ऊर्ध्वम्) ऊर्ध्व में और (तिर्यक्) पार्श्वों में (हितम्) स्थापित किया है।
टिप्पणी -
[विहिता = विहृत्य, पृथक् कृत्वा, हिता स्थापिता। अथवा "विधिपूर्वक स्थापिता”]।