अथर्ववेद - काण्ड 10/ सूक्त 2/ मन्त्र 8
सूक्त - नारायणः
देवता - ब्रह्मप्रकाशनम्, पुरुषः
छन्दः - त्रिष्टुप्
सूक्तम् - ब्रह्मप्रकाशन सूक्त
म॒स्तिष्क॑मस्य यत॒मो ल॒लाटं॑ क॒काटि॑कां प्रथ॒मो यः क॒पाल॑म्। चि॒त्वा चित्यं॒ हन्वोः॒ पूरु॑षस्य॒ दिवं॑ रुरोह कत॒मः स दे॒वः ॥
स्वर सहित पद पाठम॒स्तिष्क॑म् । अ॒स्य॒ । य॒त॒म: । ल॒लाट॑म् । क॒काटि॑काम् । प्र॒थ॒म: । य: । क॒पाल॑म् । चि॒त्वा । चित्य॑म् । हन्वो॑: । पुरु॑षस्य । दिव॑म् । रु॒रो॒ह॒ । क॒त॒म: । स: । दे॒व: ॥२.८॥
स्वर रहित मन्त्र
मस्तिष्कमस्य यतमो ललाटं ककाटिकां प्रथमो यः कपालम्। चित्वा चित्यं हन्वोः पूरुषस्य दिवं रुरोह कतमः स देवः ॥
स्वर रहित पद पाठमस्तिष्कम् । अस्य । यतम: । ललाटम् । ककाटिकाम् । प्रथम: । य: । कपालम् । चित्वा । चित्यम् । हन्वो: । पुरुषस्य । दिवम् । रुरोह । कतम: । स: । देव: ॥२.८॥
अथर्ववेद - काण्ड » 10; सूक्त » 2; मन्त्र » 8
भाषार्थ -
(यतमः) जिन देवों में (यः प्रथमः देवः) जो प्रथम देव, (अस्य पुरुषस्य) इस पुरुष के (मस्तिष्कम्) मस्तिष्क को (ललाटम्) माथे को, (ककाटिकाम्) सिर के पश्चाद् भाग को, (कपालम्) खोपड़ी को, तथा (हन्वोः) दो जबाड़ों के (चित्यम्) चयन को (चित्वा) चिन कर, (दिवम् रुरोह) द्युलोक पर आरोहण किये हुए है (सः) वह (कतमः) कौन है ?
टिप्पणी -
[यतमः, कतमः–में “तमप्” प्रत्यय है, जोकि “बहुतों में से एक” का सूचक है। जीव, प्रकृति, तथा अन्य नाना दिव्यशक्तियां पुरुष के अवयवों के निर्माण में सहायक होती हैं, उन में सर्वप्रथम अर्थात् सब से पहिली या सर्वश्रेष्ठ शक्ति है, परमेश्वर देव “अग्निर्देवता वातो देवता सूर्यो देवता आदि मन्त्र (यजु० १४।२०) में १२ देवताओं का कथन हुआ है। इन सब देवताओं में प्रथम देव परमेश्वर है। यह उत्तर “कतमः स देवः” में भी समझा जा सकता है। अर्थात् “वह अत्यन्त सुखस्वरूप देव”। कम् सुखनाम (निघं० ३।६)]।