अथर्ववेद - काण्ड 10/ सूक्त 2/ मन्त्र 5
सूक्त - नारायणः
देवता - ब्रह्मप्रकाशनम्, पुरुषः
छन्दः - अनुष्टुप्
सूक्तम् - ब्रह्मप्रकाशन सूक्त
को अ॑स्य बा॒हू सम॑भरद्वी॒र्यं करवा॒दिति॑। अंसौ॒ को अ॑स्य॒ तद्दे॒वः कुसि॑न्धे॒ अध्या द॑धौ ॥
स्वर सहित पद पाठक: । अ॒स्य॒ । बा॒हू इति॑ । सम् । अ॒भ॒र॒त् । वी॒र्य᳡म् । क॒र॒वा॒त् । इति॑ । अंसौ॑ । क: । अ॒स्य॒ । तत् । दे॒व: । कुसि॑न्धे । अधि॑ । आ । द॒धौ॒ ॥२.५॥
स्वर रहित मन्त्र
को अस्य बाहू समभरद्वीर्यं करवादिति। अंसौ को अस्य तद्देवः कुसिन्धे अध्या दधौ ॥
स्वर रहित पद पाठक: । अस्य । बाहू इति । सम् । अभरत् । वीर्यम् । करवात् । इति । अंसौ । क: । अस्य । तत् । देव: । कुसिन्धे । अधि । आ । दधौ ॥२.५॥
अथर्ववेद - काण्ड » 10; सूक्त » 2; मन्त्र » 5
भाषार्थ -
(कः) किस ने (अस्य) इस पुरुष की (बाहू) बाहुओं को (समभरत्) बनाया या उन के लिये संभारों को एकत्रित किया, (वीर्यम्, करवात्, इति) ताकि वीरता के कर्म किये जांय। (क) किस (तत् देवः) प्रसिद्ध देव ने (अस्य) इस पुरुष के (कुसिन्धे अधि) शरीर पर (अंसौ) दो कन्धों का (आदधौ) आधान किया।
टिप्पणी -
[“कः” को देव कहा है, और उसे “तत्” द्वारा जगत् का कर्त्ता निर्दिष्ट किया है अतः यह परमेश्वर है। गीता के अनुसार “ओ३म्, तत्, सत्” परमेश्वर के निर्देशक हैं। “ओ३म् तत् सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः” (१७।२३)। तथा “तदेवाग्निस्तदादित्यस्तद्वायुस्तदु चन्द्रमाः। तदेव शुक्रं तद् ब्रह्म ता आपः स प्रजापतिः” (यजु ३२।१) में “तत्, ताः, सः” द्वारा ब्रह्म का ही निर्देश हुआ है। कुसिन्धे (मन्त्र ३)]