अथर्ववेद - काण्ड 10/ सूक्त 2/ मन्त्र 1
सूक्त - नारायणः
देवता - ब्रह्मप्रकाशनम्, पुरुषः
छन्दः - त्रिष्टुप्
सूक्तम् - ब्रह्मप्रकाशन सूक्त
केन॒ पार्ष्णी॒ आभृ॑ते॒ पूरु॑षस्य॒ केन॑ मां॒सं संभृ॑तं॒ केन॑ गु॒ल्फौ। केना॒ङ्गुलीः॒ पेश॑नीः॒ केन॒ खानि॒ केनो॑च्छ्ल॒ङ्खौ म॑ध्य॒तः कः प्र॑ति॒ष्ठाम् ॥
स्वर सहित पद पाठकेन॑ । पार्ष्णी॒ इति॑ । आभृ॑ते॒ इत्याऽभृ॑ते । पुरु॑षस्य । केन॑ । मां॒सम् । सम्ऽभृ॑तम् । केन॑ । गु॒ल्फौ । केन॑ । अ॒ङ्गुली॑: । पेश॑नी: । केन॑ । खानि॑ । केन॑ । उ॒त्ऽश्ल॒ङ्खौ । म॒ध्य॒त: । क: । प्र॒ति॒ऽस्थाम् ॥२.१॥
स्वर रहित मन्त्र
केन पार्ष्णी आभृते पूरुषस्य केन मांसं संभृतं केन गुल्फौ। केनाङ्गुलीः पेशनीः केन खानि केनोच्छ्लङ्खौ मध्यतः कः प्रतिष्ठाम् ॥
स्वर रहित पद पाठकेन । पार्ष्णी इति । आभृते इत्याऽभृते । पुरुषस्य । केन । मांसम् । सम्ऽभृतम् । केन । गुल्फौ । केन । अङ्गुली: । पेशनी: । केन । खानि । केन । उत्ऽश्लङ्खौ । मध्यत: । क: । प्रतिऽस्थाम् ॥२.१॥
अथर्ववेद - काण्ड » 10; सूक्त » 2; मन्त्र » 1
भाषार्थ -
(केन) किस ने (पुरुषस्य) पुरुष की (पार्ष्णी) दो एड़ियां (आभृते) पुष्ट की हैं, या जोड़ी हैं; (केन) किस ने (मांसम्, संभृतम्) मांस मढ़ा है, या संगृहीत किया है; (केन) किस ने (गुल्फौ) दो गिट्टे या पैरों और टांगों के मध्यवर्ती जोड़ [Ankles] जोड़े हैं। (केन) किस ने (पेशनीः) सुन्दर अवयवों वाली (अङ्गुलीः) अङ्गुलियां; (केन) किस ने (खानि) इन्द्रियों के गढ़े; (केन) किस ने (उच्छलङ्खौ) उछलने के लिये दो तलवे, (क) किस ने (मध्यतः) शरीर का मध्यवर्ती (प्रतिष्ठाम्) आधारभूत धड़ जोड़ा है।१
टिप्पणी -
[आभृते = आ+भृ (भृञ् धारणपोषणयोंः) + क्त; अथवा आहृते (हृग्रहोर्भः छन्दसि)। पेशनीः= “पेशः रूपनाम” (निघं० ३।७), तथा पिश अवयवे (तुदादिः)। खानि= खनु अवदारणे (भ्वादिः), तथा “पराञ्चि खानि व्यतृणत् स्वयम्भूः (कठ० उप० २।४।१)। खानि में “खनु”, तथा व्यंतृणत् में “तृद” लगभग समानार्थक हैं। उच्छ्लङ्खा= उत् +शल (गतौ, भ्वादिः) + खम् (अवकाश), प्रपदों और पार्ष्णियों के मध्यवर्ती अवकाश, जो कि उछलने में सहायक होता है। प्रतिष्ठा= गर्दन, दो बाहुमूलों तथा कटिभागों की स्थिति का आधार, धड़।] [१. काण्ड १०।२ अथर्ववेद का केन सुक्त है, जैसे कि "केन० उपनिषद्”।]