अथर्ववेद - काण्ड 10/ सूक्त 2/ मन्त्र 15
सूक्त - नारायणः
देवता - ब्रह्मप्रकाशनम्, पुरुषः
छन्दः - अनुष्टुप्
सूक्तम् - ब्रह्मप्रकाशन सूक्त
को अ॑स्मै॒ वासः॒ पर्य॑दधा॒त्को अ॒स्यायु॑रकल्पयत्। बलं॒ को अ॑स्मै॒ प्राय॑च्छ॒त्को अ॑स्याकल्पयज्ज॒वम् ॥
स्वर सहित पद पाठक: । अ॒स्मै॒ । वास॑: । परि॑ । अ॒द॒धा॒त् । क: । अ॒स्य॒ । आयु॑: । अ॒क॒ल्प॒य॒त् । बल॑म् । क: । अ॒स्मै॒ । प्र । अ॒य॒च्छ॒त् । क: । अ॒स्य॒ । अ॒क॒ल्प॒य॒त् । ज॒वम् ॥२.१५॥
स्वर रहित मन्त्र
को अस्मै वासः पर्यदधात्को अस्यायुरकल्पयत्। बलं को अस्मै प्रायच्छत्को अस्याकल्पयज्जवम् ॥
स्वर रहित पद पाठक: । अस्मै । वास: । परि । अदधात् । क: । अस्य । आयु: । अकल्पयत् । बलम् । क: । अस्मै । प्र । अयच्छत् । क: । अस्य । अकल्पयत् । जवम् ॥२.१५॥
अथर्ववेद - काण्ड » 10; सूक्त » 2; मन्त्र » 15
भाषार्थ -
(कः) किसने (अस्मै) इस जीवात्मा के लिये, (वासः) शरीररूपी वस्त्र (परि अदधात्) इस के चारों ओर स्थापित किया है, (कः) किस ने (अस्य) इस की (आयुः) आयु (अकल्पयत्) रची है। (कः) किस ने (अस्मै) इसे (बलम्) बल (प्रायच्छत्) प्रदान किया है, (कः) किसने (अस्य) इस के (जवम्) वेग को (अकल्पयत्) निर्धारित या समर्पित किया है।
टिप्पणी -
[कः= प्रश्नार्थक तथा उत्तरार्थक है। मनुष्य के शरीर का वेग भी निर्धारित है। मनुष्य अश्व के, मोटर के, या रेलगाड़ी के बेग वाला नहीं हो सकता]।