अथर्ववेद - काण्ड 11/ सूक्त 8/ मन्त्र 16
सूक्त - कौरुपथिः
देवता - अध्यात्मम्, मन्युः
छन्दः - अनुष्टुप्
सूक्तम् - अध्यात्म सूक्त
यत्तच्छरी॑र॒मश॑यत्सं॒धया॒ संहि॑तं म॒हत्। येने॒दम॒द्य रोच॑ते॒ को अ॑स्मि॒न्वर्ण॒माभ॑रत् ॥
स्वर सहित पद पाठयत् । तत् । शरी॑रम् । अश॑यत् । स॒म्ऽधया॑ । सम्ऽहि॑तम् । म॒हत् । येन॑ । इ॒दम् । अ॒द्य । रोच॑ते । क: । अ॒स्मि॒न् । वर्ण॑म् । आ । अ॒भ॒र॒त् ॥१०.१६॥
स्वर रहित मन्त्र
यत्तच्छरीरमशयत्संधया संहितं महत्। येनेदमद्य रोचते को अस्मिन्वर्णमाभरत् ॥
स्वर रहित पद पाठयत् । तत् । शरीरम् । अशयत् । सम्ऽधया । सम्ऽहितम् । महत् । येन । इदम् । अद्य । रोचते । क: । अस्मिन् । वर्णम् । आ । अभरत् ॥१०.१६॥
अथर्ववेद - काण्ड » 11; सूक्त » 8; मन्त्र » 16
भाषार्थ -
(यत्, तत् महत्, शरीरम्) जो वह बड़ा शरीर (संधया संहितम्) संधा शक्ति द्वारा जोड़ा हुआ (अशयत्) सोता है, (येन) जिस द्वारा (इदम्) यह शरीर (अद्य) आज (रोचते) चमकता या रुचिकर होता है, उस (वर्णम्) वर्ण को, (अस्मिन्) इस में (कः) किस ने (आ भरत्) सर्वत्र भर दिया है।
टिप्पणी -
[कः प्रश्नवाची; तथा "कः प्रजापतिः, करोति इति कः, जगत्कर्त्ता"। मन्त्र में "कः" द्वारा ही उत्तर भी सुझा दिया है। शरीरम् = सम्भवतः शेते इति; शीङ् धातु से व्युत्पन्न अशयत् के सन्निधान से]।