Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 8/ मन्त्र 19
    सूक्त - कौरुपथिः देवता - अध्यात्मम्, मन्युः छन्दः - अनुष्टुप् सूक्तम् - अध्यात्म सूक्त

    स्वप्नो॒ वै त॒न्द्रीर्निरृ॑तिः पा॒प्मानो॒ नाम॑ दे॒वताः॑। ज॒रा खाल॑त्यं॒ पालि॑त्यं॒ शरी॑र॒मनु॒ प्रावि॑शन् ॥

    स्वर सहित पद पाठ

    स्वप्न॑: । वै । त॒न्द्री: । नि:ऽऋ॑ति: । पा॒प्मान॑: । नाम॑ । दे॒वता॑: । ज॒रा । खाल॑त्यम् । पालि॑त्यम् । शरी॑रम् । अनु॑ । प्र । अ॒वि॒श॒न् ॥१०.१९॥


    स्वर रहित मन्त्र

    स्वप्नो वै तन्द्रीर्निरृतिः पाप्मानो नाम देवताः। जरा खालत्यं पालित्यं शरीरमनु प्राविशन् ॥

    स्वर रहित पद पाठ

    स्वप्न: । वै । तन्द्री: । नि:ऽऋति: । पाप्मान: । नाम । देवता: । जरा । खालत्यम् । पालित्यम् । शरीरम् । अनु । प्र । अविशन् ॥१०.१९॥

    अथर्ववेद - काण्ड » 11; सूक्त » 8; मन्त्र » 19

    भाषार्थ -
    (स्वप्नः) सोना, (वै) तथा (तन्द्रीः) आलस्य, (निर्ऋतिः) कष्ट, (जरा) बुढ़ापा, (खालत्यम्) गंजापन या 'चित्त-और-इन्द्रियों का स्खलन (सायण), (पालित्यम्) केशों की सुफैदी, ये (नाम पाप्मानः१) प्रसिद्ध पापरूपी (देवताः) देवता (अनु) पीछे (शरीरम् प्राविशन्) शरीर में प्रविष्ट हुए।

    इस भाष्य को एडिट करें
    Top