Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 8/ मन्त्र 20
    सूक्त - कौरुपथिः देवता - अध्यात्मम्, मन्युः छन्दः - अनुष्टुप् सूक्तम् - अध्यात्म सूक्त

    स्तेयं॑ दुष्कृ॒तं वृ॑जि॒नं स॒त्यं य॒ज्ञो यशो॑ बृ॒हत्। बलं॑ च क्ष॒त्रमोज॑श्च॒ शरी॑र॒मनु॒ प्रावि॑शन् ॥

    स्वर सहित पद पाठ

    स्तेय॑म् । दु॒:ऽकृ॒तम् । वृ॒जि॒नम् । स॒त्यम् । य॒ज्ञ: । यश॑: । बृ॒हत् । बल॑म् । च॒ । क्ष॒त्रम् । ओज॑: । च॒ । शरी॑रम् । अनु॑ । प्र । अ॒वि॒श॒न् ॥१०.२०॥


    स्वर रहित मन्त्र

    स्तेयं दुष्कृतं वृजिनं सत्यं यज्ञो यशो बृहत्। बलं च क्षत्रमोजश्च शरीरमनु प्राविशन् ॥

    स्वर रहित पद पाठ

    स्तेयम् । दु:ऽकृतम् । वृजिनम् । सत्यम् । यज्ञ: । यश: । बृहत् । बलम् । च । क्षत्रम् । ओज: । च । शरीरम् । अनु । प्र । अविशन् ॥१०.२०॥

    अथर्ववेद - काण्ड » 11; सूक्त » 8; मन्त्र » 20

    भाषार्थ -
    (स्तेयम्) चोरी, (दुष्कृतम्) दुष्कर्म, (वृजिनम्) वर्जनीय अन्य दुराचार (सत्यम्) सत्य अर्थात् यथार्थ ज्ञान, यथार्थ कथन, (यज्ञः) यज्ञ कर्म, (यशः) सत्कर्मो के कारण हुआ यश अर्थात् सुप्रसिद्धि, (बृहत्) बढ़प्पन, (च बलम्) और शारीरिक बल, (क्षत्रम्) क्षात्र शक्ति या क्षतिप्राप्त व्यक्तियों का त्राण, (च ओजः) और ओजस्विता,–ये (अनु) पीछे (शरीरम् प्राविशन्) शरीर में प्रविष्ट हुए। अथवा "बृहत् यशः" = महायश। पैपल्लाद शाखा में बृहत् के स्थान में "सहः" पाठ हैं।

    इस भाष्य को एडिट करें
    Top