अथर्ववेद - काण्ड 11/ सूक्त 8/ मन्त्र 3
सूक्त - कौरुपथिः
देवता - अध्यात्मम्, मन्युः
छन्दः - अनुष्टुप्
सूक्तम् - अध्यात्म सूक्त
दश॑ सा॒कम॑जायन्त दे॒वा दे॒वेभ्यः॑ पु॒रा। यो वै तान्वि॒द्यात्प्र॒त्यक्षं॒ स वा अ॒द्य म॒हद्व॑देत् ॥
स्वर सहित पद पाठदश॑ । सा॒कम् । अ॒जा॒य॒न्त॒ । दे॒वा: । दे॒वेभ्य॑: । पु॒रा । य: । वै । तान् । वि॒द्यात् । प्र॒ति॒ऽअक्ष॑म् । स: । वै । अ॒द्य । म॒हत् । व॒दे॒त् ॥१०.३॥
स्वर रहित मन्त्र
दश साकमजायन्त देवा देवेभ्यः पुरा। यो वै तान्विद्यात्प्रत्यक्षं स वा अद्य महद्वदेत् ॥
स्वर रहित पद पाठदश । साकम् । अजायन्त । देवा: । देवेभ्य: । पुरा । य: । वै । तान् । विद्यात् । प्रतिऽअक्षम् । स: । वै । अद्य । महत् । वदेत् ॥१०.३॥
अथर्ववेद - काण्ड » 11; सूक्त » 8; मन्त्र » 3
भाषार्थ -
(पुरः) पहिले अर्थात् सृष्ट्यारम्भकाल में (देवेभ्यः) व्यापक दिव्य तत्त्वों से, (दश देवाः) दस व्यष्टि दिव्य शक्तियां (साकम्) साथ-साथ (अजायन्त) पैदा हुई। (यः) जो कोई (वै) निश्चयपूर्वक (तान् विद्यात्) उन्हें जानें, (सः) वह (वै) निश्चयपूर्वक (अद्य) आज (महद् वदेत्) बड़ी बात कहेगा।
टिप्पणी -
[इन व्यष्टिरूप दस देवों का वर्णन मन्त्र ४ में हुआ प्रतीत होता है सायणाचार्य ने १० व्यष्टि देवों का वर्णन इस प्रकार किया है:- (१) दीव्यन्ति स्वस्वविषयं प्रकाशयन्तीति देवा ज्ञानकर्मेन्द्रियाणि। (२) यद्वा सप्त शीर्षण्याः१ प्राणाः, अवाञ्चौ, मुख्यः प्राण एकः। (३) अथवा "प्राणापानौ चक्षुः श्रोत्रम्” इत्युत्तरत्र वक्ष्यमाणा दश संख्याका देवाः। तथा "महत्" का अर्थ सायणाचार्य ने "ब्रह्म" किया है, जो कि महत् अर्थात् देशकालकृत परिच्छेद रहित तथा सर्वंगत है।] [१. "कः सप्त खानि वि ततर्द श्रीर्षणि कर्णाविमौ नासिके चक्षुषी मुखम्" (अथर्व० १०।२।६)। अवाञ्चौ= गुदायां लिङ्गे च। मुख्यः= मुखस्य प्राण, जिस द्वारा भोजन खाया जाता है।]