अथर्ववेद - काण्ड 11/ सूक्त 8/ मन्त्र 18
सूक्त - कौरुपथिः
देवता - अध्यात्मम्, मन्युः
छन्दः - अनुष्टुप्
सूक्तम् - अध्यात्म सूक्त
य॒दा त्वष्टा॒ व्यतृ॑णत्पि॒ता त्वष्टु॒र्य उत्त॑रः। गृ॒हं कृ॒त्वा मर्त्यं॑ दे॒वाः पुरु॑ष॒मावि॑शन् ॥
स्वर सहित पद पाठय॒दा । त्वष्टा॑ । वि॒ऽअतृ॑णत् । पि॒ता । त्वष्टु॑: । य: । उत्त॑र: । गृ॒हम् । कृ॒त्वा । मर्त्य॑म् । दे॒वा: । पुरु॑षम् । आ । अ॒वि॒श॒न् ॥१०.१८॥
स्वर रहित मन्त्र
यदा त्वष्टा व्यतृणत्पिता त्वष्टुर्य उत्तरः। गृहं कृत्वा मर्त्यं देवाः पुरुषमाविशन् ॥
स्वर रहित पद पाठयदा । त्वष्टा । विऽअतृणत् । पिता । त्वष्टु: । य: । उत्तर: । गृहम् । कृत्वा । मर्त्यम् । देवा: । पुरुषम् । आ । अविशन् ॥१०.१८॥
अथर्ववेद - काण्ड » 11; सूक्त » 8; मन्त्र » 18
भाषार्थ -
(यदा) जब (त्वष्टा) कारीगर परमेश्वर ने (व्यतृणत्) शरीर में इन्द्रिय आदि के विविध छिद्र निर्मित किये, [उस त्वष्टा ने] (यः) जो कि (त्वष्टुः) समष्टि, त्वष्टा अर्थात् सूर्य का (उत्तरः) उत्कृष्ट (पिता) पिता है, तब (देवाः) इन्द्रिय आदि देव (मर्त्यम्) मरणधर्मा शरीर को (गुहं कृत्वा) घर कर के, (पुरुषम्) पुरुष में (आ विशन्) आ प्रविष्ट हुए।
टिप्पणी -
[त्वष्टा = कारीगर परमेश्वर "त्वक्षतेर्वा स्यात् करोतिकर्मणः" (निरुक्त ८।२।१४)। यह परमेश्वर इन्द्रिय, आदि के निवास के लिये शरीर गृह में छिद्रों का निर्माण करता है, अतः कारीगर हैं। व्यतृणत्= परांचि खानि (इन्द्रियाणि) व्यतृणत्स्वयंभूः तस्मात् पराङ् पश्यति नान्तरात्मन्” (कठ. उप. २।१)। सन्तानें "उत्" उत्कृष्ट तब होती हैं जब कि पिता-माता, "उत् + तर", सन्तानों से अधिक उत्कृष्ट हों]।