Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 8/ मन्त्र 21
    सूक्त - कौरुपथिः देवता - अध्यात्मम्, मन्युः छन्दः - अनुष्टुप् सूक्तम् - अध्यात्म सूक्त

    भूति॑श्च॒ वा अभू॑तिश्च रा॒तयोऽरा॑तयश्च॒ याः। क्षुध॑श्च॒ सर्वा॒स्तृष्णा॑श्च॒ शरी॑र॒मनु॒ प्रावि॑शन् ॥

    स्वर सहित पद पाठ

    भूति॑: । च॒ । वै । अभू॑ति: । च॒ । रा॒तय॑: । अरा॑तय: । च॒ । या: । क्षुध॑: । च॒ । सर्वा॑: । तृष्णा॑ । च॒ । शरी॑रम् । अनु॑ । प्र । अ॒वि॒श॒न् ॥१०.२१॥


    स्वर रहित मन्त्र

    भूतिश्च वा अभूतिश्च रातयोऽरातयश्च याः। क्षुधश्च सर्वास्तृष्णाश्च शरीरमनु प्राविशन् ॥

    स्वर रहित पद पाठ

    भूति: । च । वै । अभूति: । च । रातय: । अरातय: । च । या: । क्षुध: । च । सर्वा: । तृष्णा । च । शरीरम् । अनु । प्र । अविशन् ॥१०.२१॥

    अथर्ववेद - काण्ड » 11; सूक्त » 8; मन्त्र » 21

    भाषार्थ -
    (च भूतिः) और समृद्धि, (वै) निश्चय से (च अभूतिः) और समृद्धि का अभाव, (रातयः) दानभाव, उदारता (च अरातयः) और दान न दे अर्थात् कञ्जूसी, (च, क्षुधः) भूख, (च) और (सर्वाः तृष्णाः) सब प्रकार की तृष्णाएं, (अनु) पीछे (शरीरम्) शरीर में (प्राविशन्) प्रविष्ट हुई।

    इस भाष्य को एडिट करें
    Top