Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 8/ मन्त्र 7
    सूक्त - कौरुपथिः देवता - अध्यात्मम्, मन्युः छन्दः - अनुष्टुप् सूक्तम् - अध्यात्म सूक्त

    येत आसी॒द्भूमिः॒ पूर्वा॒ याम॑द्धा॒तय॒ इद्वि॒दुः। यो वै तां॑ वि॒द्यान्ना॒मथा॒ स म॑न्येत पुराण॒वित् ॥

    स्वर सहित पद पाठ

    या । इत॒: । आसी॑त् । भूमि॑: । पूर्वा॑ । याम् । अ॒ध्दा॒तय॑: । इत् । वि॒दु: । य: । वै । ताम् । वि॒द्यात् । ना॒मऽथा॑ । स: । म॒न्ये॒त॒ । पु॒रा॒ण॒ऽवित् ॥१०.७॥


    स्वर रहित मन्त्र

    येत आसीद्भूमिः पूर्वा यामद्धातय इद्विदुः। यो वै तां विद्यान्नामथा स मन्येत पुराणवित् ॥

    स्वर रहित पद पाठ

    या । इत: । आसीत् । भूमि: । पूर्वा । याम् । अध्दातय: । इत् । विदु: । य: । वै । ताम् । विद्यात् । नामऽथा । स: । मन्येत । पुराणऽवित् ॥१०.७॥

    अथर्ववेद - काण्ड » 11; सूक्त » 8; मन्त्र » 7

    भाषार्थ -
    (या भूमिः) जो भूमि (इतः) इस प्रत्यक्ष दृष्ट भूमि से (पूर्वा) पूर्वावस्था की (आसीत्) थी, (याम्) जिसे कि (अद्धातयः) सत्यान्वेषी या सत्यज्ञानी (इत्) ही (विदुः) जानते है। (यः) जो (वै) निश्चय से अर्थात् यथार्थरूप में (ताम्) उस पूर्वावस्था की भूमि को (नामथा) नाम प्रकार से (विद्यात्) जाने (सः) वह अपने को (पुराणवित्) पुरातत्त्ववित् या प्रकृतितत्त्ववित् (मन्येत) माने या जाने।

    इस भाष्य को एडिट करें
    Top