अथर्ववेद - काण्ड 11/ सूक्त 8/ मन्त्र 25
सूक्त - कौरुपथिः
देवता - अध्यात्मम्, मन्युः
छन्दः - अनुष्टुप्
सूक्तम् - अध्यात्म सूक्त
आ॑ला॒पाश्च॑ प्रला॒पाश्चा॑भीलाप॒लप॑श्च॒ ये। शरी॑रं॒ सर्वे॒ प्रावि॑शन्ना॒युजः॑ प्र॒युजो॒ युजः॑ ॥
स्वर सहित पद पाठआ॒ऽला॒पा: । च॒ । प्र॒ऽला॒पा: ।च॒ । अ॒भि॒ला॒प॒ऽलप॑: । च॒ । ये । शरी॑रम् । सर्वे॑ । प्र । अ॒वि॒श॒न् । आ॒ऽयुज॑: । प्र॒ऽयुज॑: । युज॑: ॥१०.२५॥
स्वर रहित मन्त्र
आलापाश्च प्रलापाश्चाभीलापलपश्च ये। शरीरं सर्वे प्राविशन्नायुजः प्रयुजो युजः ॥
स्वर रहित पद पाठआऽलापा: । च । प्रऽलापा: ।च । अभिलापऽलप: । च । ये । शरीरम् । सर्वे । प्र । अविशन् । आऽयुज: । प्रऽयुज: । युज: ॥१०.२५॥
अथर्ववेद - काण्ड » 11; सूक्त » 8; मन्त्र » 25
भाषार्थ -
(आलापाः च) और गानविद्या सम्बन्धी आलाप, (प्रलापाः च) निरर्थक भाषण, (अभीलापलपः च ये) और जो परस्पर संमुख हो कर वार्तालाप; (आयुजः) आयोजन१, (प्रयुजः) प्रयोजन (युजः) योजनाएँ - (सर्वे) ये सब (शरीरम्) शरीर में (प्राविशन) प्रविष्ट हुए।
टिप्पणी -
[मन्त्र २४ में नृत्तानि, और मन्त्र २५ में आलापाः -ये दो शब्द गानविद्या तथा नृत्य के सूचक हैं]।