अथर्ववेद - काण्ड 9/ सूक्त 10/ मन्त्र 16
सूक्त - ब्रह्मा
देवता - गौः, विराट्, अध्यात्मम्
छन्दः - त्रिष्टुप्
सूक्तम् - आत्मा सूक्त
अपा॒ङ्प्राङे॑ति स्व॒धया॑ गृभी॒तोऽम॑र्त्यो॒ मर्त्ये॑ना॒ सयो॑निः। ता शश्व॑न्ता विषू॒चीना॑ वि॒यन्ता॒ न्यन्यं चि॒क्युर्न नि चि॑क्युर॒न्यम् ॥
स्वर सहित पद पाठअपा॑ङ् । प्राङ् । ए॒ति॒ । स्व॒धया॑ । गृ॒भी॒त: । अम॑र्त्य: । मर्त्ये॑न । सऽयो॑नि: । ता । शश्व॑न्ता । वि॒षू॒चीना॑ । वि॒ऽयन्ता॑ । नि । अ॒न्यम् । चि॒क्यु: । न । नि । चि॒क्यु॒: । अ॒न्यम् ॥१५.१६॥
स्वर रहित मन्त्र
अपाङ्प्राङेति स्वधया गृभीतोऽमर्त्यो मर्त्येना सयोनिः। ता शश्वन्ता विषूचीना वियन्ता न्यन्यं चिक्युर्न नि चिक्युरन्यम् ॥
स्वर रहित पद पाठअपाङ् । प्राङ् । एति । स्वधया । गृभीत: । अमर्त्य: । मर्त्येन । सऽयोनि: । ता । शश्वन्ता । विषूचीना । विऽयन्ता । नि । अन्यम् । चिक्यु: । न । नि । चिक्यु: । अन्यम् ॥१५.१६॥
अथर्ववेद - काण्ड » 9; सूक्त » 10; मन्त्र » 16
भाषार्थ -
(अमर्त्यः) न मरने वाला जीवात्मा, (मर्त्येन) मरणधर्मा मन के साथ, (सयोनिः) समान मातृयोनि में जाने वाला, (स्वधया) निजनिहित संस्कारों द्वारा (गृभीतः) जकड़ा हुआ, (अपाङ् प्राङ) अपकृष्ट प्रकृष्ट योनियों में (एति) आता जाता है। (ता) वे दोनों अर्थात् मन और जीवात्मा (शाश्वन्ता) शाश्वत काल से परस्पर बन्धे हुए हैं, (विषूचीना) सर्वत्र विचरते हैं, (वियन्ता) विविध योनियों में जाते हैं। लोग (अन्यम्) एक की अर्थात् मन को तो (नि चिक्युः) जानते हैं, (अन्यम्) अन्य अर्थात् जीवात्मा को (न निचिक्युः) नहीं जानते।
टिप्पणी -
[अपाङ् प्राङ्= नीच योनि और प्रकृष्ट योनि]।