Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 10/ मन्त्र 22
    सूक्त - ब्रह्मा देवता - गौः, विराट्, अध्यात्मम् छन्दः - त्रिष्टुप् सूक्तम् - आत्मा सूक्त

    कृ॒ष्णं नि॒यानं॒ हर॑यः सुप॒र्णा अ॒पो वसा॑ना॒ दिव॒मुत्प॑तन्ति। तं आव॑वृत्र॒न्त्सद॑नादृ॒तस्यादिद्घृ॒तेन॑ पृथि॒वीं व्यूदुः ॥

    स्वर सहित पद पाठ

    कृ॒ष्णम् । नि॒ऽयान॑म् । हर॑य: । सु॒ऽप॒र्णा: । अ॒प: । वसा॑ना: । दिव॑म् । उत् । प॒त॒न्ति॒ । ते । आ । अ॒व॒वृ॒त्र॒न् । सद॑नात् । ऋ॒तस्य॑ । आत् । इत् । घृ॒तेन॑ । पृ॒थि॒वीम् । वि । ऊ॒दु॒: ॥१५.२२॥


    स्वर रहित मन्त्र

    कृष्णं नियानं हरयः सुपर्णा अपो वसाना दिवमुत्पतन्ति। तं आववृत्रन्त्सदनादृतस्यादिद्घृतेन पृथिवीं व्यूदुः ॥

    स्वर रहित पद पाठ

    कृष्णम् । निऽयानम् । हरय: । सुऽपर्णा: । अप: । वसाना: । दिवम् । उत् । पतन्ति । ते । आ । अववृत्रन् । सदनात् । ऋतस्य । आत् । इत् । घृतेन । पृथिवीम् । वि । ऊदु: ॥१५.२२॥

    अथर्ववेद - काण्ड » 9; सूक्त » 10; मन्त्र » 22

    भाषार्थ -
    (हरयः) जल का हरण करने वाली, (सुपर्णाः) शीघ्रता से, पक्षियों के सदृश उड़ने वाली सूर्यरश्मियां, (कृष्णम्) काले (नियानम्) निचले मार्ग को प्राप्त हो कर, (अपो वसानाः) जल की ओढ़नी ओढ़े हुई, (दिवम्) द्युलोक की ओर (उत्पतन्ति) उड़ जाती हैं। (ते) वे रश्मियां,-जो कि जल से भरी होती हैं, (ऋतस्य) जल के (सदनात्) घर से (आववृत्रन्) लौटती हैं, (आत् इत्) तदनन्तर ही (पृथिवीम्) पृथिवी को (घृतेन) घृत द्वारा (व्यूदुः) गीली करती हैं, सींचती हैं। घृतेन= घी द्वारा तथा उदक द्वारा।

    इस भाष्य को एडिट करें
    Top