Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 10/ मन्त्र 18
    सूक्त - ब्रह्मा देवता - गौः, विराट्, अध्यात्मम् छन्दः - जगती सूक्तम् - आत्मा सूक्त

    ऋ॒चो अ॒क्षरे॑ पर॒मे व्योम॒न्यस्मि॑न्दे॒वा अधि॒ विश्वे॑ निषे॒दुः। यस्तन्न वेद॒ किमृ॒चा क॑रिष्यति॒ य इत्तद्वि॒दुस्ते॑ अ॒मी समा॑सते ॥

    स्वर सहित पद पाठ

    ऋ॒च: । अ॒क्षरे॑ । प॒र॒मे । विऽओ॑मन् । यस्मि॑न् । दे॒वा: । अधि॑ । विश्वे॑ । नि॒ऽसे॒दु: । य: । तत् । न । वेद॑ । किम् । ऋ॒चा । क॒रि॒ष्य॒ति॒ । ये । इत् । तत् । वि॒दु॒: । ते । अ॒मी इति॑ । सम् । आ॒स॒ते॒ ॥१५.१८॥


    स्वर रहित मन्त्र

    ऋचो अक्षरे परमे व्योमन्यस्मिन्देवा अधि विश्वे निषेदुः। यस्तन्न वेद किमृचा करिष्यति य इत्तद्विदुस्ते अमी समासते ॥

    स्वर रहित पद पाठ

    ऋच: । अक्षरे । परमे । विऽओमन् । यस्मिन् । देवा: । अधि । विश्वे । निऽसेदु: । य: । तत् । न । वेद । किम् । ऋचा । करिष्यति । ये । इत् । तत् । विदु: । ते । अमी इति । सम् । आसते ॥१५.१८॥

    अथर्ववेद - काण्ड » 9; सूक्त » 10; मन्त्र » 18

    भाषार्थ -
    (ऋचः) ऋग्वेदादि के प्रतिपाद्य (यस्मिन्) जिस (अक्षरे) अविनाशी (परमे) सर्वोत्तम (व्योमन्) आकाशवत् व्यापक परमेश्वर में (विश्वे देवाः) समस्त सूर्य आदि दिव्य पदार्थ (अधि निषेदुः) आधेयरूप से स्थित हैं, (यः) जो (तत्) उस परब्रह्म को (न, वेद) नहीं जानता वह (ऋचा) ऋग्वेदादि द्वारा (किम्) क्या (करिष्यति) करेगा, (ये इत्) जो ही (तत्) उस परब्रह्म को (विदुः) जानते हैं (ते, अमी) वे ही ये (समासते) सम्यक् स्थिति वाले होते हैं।

    इस भाष्य को एडिट करें
    Top