Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 10/ मन्त्र 28
    सूक्त - ब्रह्मा देवता - गौः, विराट्, अध्यात्मम् छन्दः - त्रिष्टुप् सूक्तम् - आत्मा सूक्त

    इन्द्रं॑ मि॒त्रं वरु॑णम॒ग्निमा॑हु॒रथो॑ दि॒व्यः स सु॑प॒र्णो ग॒रुत्मा॑न्। ए॒कं सद्विप्रा॑ बहु॒धा व॑दन्त्य॒ग्निं य॒मं मा॑तरिश्वानमाहुः ॥

    स्वर सहित पद पाठ

    इन्द्र॑म् । मि॒त्रम् । वरु॑णम् । अ॒ग्निम् । आ॒हु॒: । अथो॒ इति॑ । दि॒व्य: । स: । सु॒ऽप॒र्ण: । ग॒रुत्मा॑न् । एक॑म् । सत् । विप्रा॑: । ब॒हु॒ऽधा । व॒द॒न्ति॒ । अ॒ग्निम् । य॒मम् । मा॒त॒रिश्वा॑नम् । आ॒हु॒: ॥१५.२८॥


    स्वर रहित मन्त्र

    इन्द्रं मित्रं वरुणमग्निमाहुरथो दिव्यः स सुपर्णो गरुत्मान्। एकं सद्विप्रा बहुधा वदन्त्यग्निं यमं मातरिश्वानमाहुः ॥

    स्वर रहित पद पाठ

    इन्द्रम् । मित्रम् । वरुणम् । अग्निम् । आहु: । अथो इति । दिव्य: । स: । सुऽपर्ण: । गरुत्मान् । एकम् । सत् । विप्रा: । बहुऽधा । वदन्ति । अग्निम् । यमम् । मातरिश्वानम् । आहु: ॥१५.२८॥

    अथर्ववेद - काण्ड » 9; सूक्त » 10; मन्त्र » 28

    भाषार्थ -
    (विप्राः) मेधावीजन (एकम् सत्) एक परमेश्वर को (इन्द्रम्, मित्रम्, वरुणम्, अग्निम्) इन्द्र, मित्र, वरुण और अग्नि (आहुः) कहते हैं, (अथो) तथा (सः) वह (दिव्यः) दिव्य गुणों वाला (सुपर्णः) सुपालक तथा (गरुत्मान्१) महान्-आत्मा है। विप्र लोग (एकम् सद्) एक होते हुए को (बहुधा) बहुत प्रकार से अर्थात् बहुत नामों से (वदन्ति) कहते हैं, उसे (अग्निम्, यमम्, मातरिश्वानम्) अग्नि, यम और मातरिश्वा (आहु) कहते हैं।

    इस भाष्य को एडिट करें
    Top