अथर्ववेद - काण्ड 9/ सूक्त 10/ मन्त्र 28
सूक्त - ब्रह्मा
देवता - गौः, विराट्, अध्यात्मम्
छन्दः - त्रिष्टुप्
सूक्तम् - आत्मा सूक्त
इन्द्रं॑ मि॒त्रं वरु॑णम॒ग्निमा॑हु॒रथो॑ दि॒व्यः स सु॑प॒र्णो ग॒रुत्मा॑न्। ए॒कं सद्विप्रा॑ बहु॒धा व॑दन्त्य॒ग्निं य॒मं मा॑तरिश्वानमाहुः ॥
स्वर सहित पद पाठइन्द्र॑म् । मि॒त्रम् । वरु॑णम् । अ॒ग्निम् । आ॒हु॒: । अथो॒ इति॑ । दि॒व्य: । स: । सु॒ऽप॒र्ण: । ग॒रुत्मा॑न् । एक॑म् । सत् । विप्रा॑: । ब॒हु॒ऽधा । व॒द॒न्ति॒ । अ॒ग्निम् । य॒मम् । मा॒त॒रिश्वा॑नम् । आ॒हु॒: ॥१५.२८॥
स्वर रहित मन्त्र
इन्द्रं मित्रं वरुणमग्निमाहुरथो दिव्यः स सुपर्णो गरुत्मान्। एकं सद्विप्रा बहुधा वदन्त्यग्निं यमं मातरिश्वानमाहुः ॥
स्वर रहित पद पाठइन्द्रम् । मित्रम् । वरुणम् । अग्निम् । आहु: । अथो इति । दिव्य: । स: । सुऽपर्ण: । गरुत्मान् । एकम् । सत् । विप्रा: । बहुऽधा । वदन्ति । अग्निम् । यमम् । मातरिश्वानम् । आहु: ॥१५.२८॥
अथर्ववेद - काण्ड » 9; सूक्त » 10; मन्त्र » 28
भाषार्थ -
(विप्राः) मेधावीजन (एकम् सत्) एक परमेश्वर को (इन्द्रम्, मित्रम्, वरुणम्, अग्निम्) इन्द्र, मित्र, वरुण और अग्नि (आहुः) कहते हैं, (अथो) तथा (सः) वह (दिव्यः) दिव्य गुणों वाला (सुपर्णः) सुपालक तथा (गरुत्मान्१) महान्-आत्मा है। विप्र लोग (एकम् सद्) एक होते हुए को (बहुधा) बहुत प्रकार से अर्थात् बहुत नामों से (वदन्ति) कहते हैं, उसे (अग्निम्, यमम्, मातरिश्वानम्) अग्नि, यम और मातरिश्वा (आहु) कहते हैं।
टिप्पणी -
[मन्त्र में "अग्निम्" पद दो वार पठित है। अतः एक अग्नि पद द्वारा निरुक्तानुसार "अग्रणी" अर्थ उपयुक्त प्रतीत होता है। महर्षि दयानन्द ने दो वार पठित अग्नि की दृष्टि से मन्त्र के भावार्थ में दो प्रकार की अग्नियां कही हैं। यथा "जैसे अग्न्यादि पदार्थों के इन्द्रादि नाम हैं, वैसे एक परमात्मा के अग्नि आदि सहस्रों नाम वर्तमान हैं। जितने परमेश्वर के गुण कर्म स्वभाव हैं, उतने ही इस परमात्मा के नाम हैं"। (ऋ० १।१६४।४६)। सुपर्णः= सुपालकः [पॄ पालनपूरणयोः]। गरुत्मान् = महान् आत्मा। गरु (गुरु, महान्) + त्मान् (आत्मा)। यथा त्मना=आत्मना (अथर्व० ५/१७/११; ७/५०/१ ; २०/१६/७ आदि)। गरुत्मान्= “गुर्वात्मा, महात्मेति वा" (निरुक्त ७।५।१८)] [१. "गरुत्मान" का अर्थ "गरुड़" पक्षी भी होता है (अथर्व० ४।६।३)। सुपर्णः= उत्तम पंखों बाले गरुड़ के समान शक्तिशाली। पक्षियों में सर्वाधिक शक्तिवाला गरुड़ माना गया है। अथवा "अथापि ब्राह्मणं भवति 'अग्निः सर्वा देवताः' (ऐ० ब्रा० २,३)। तस्यइदं भूयसे निवेचनाय। इन्द्रादीश्च अग्निम् आहु:। अथो दिव्यः स सुपतनः गरण तामादित्यश्च। एकमेव सन्तमग्निं बहुशरीरपरिग्रहात् बहुधा वदन्ति। अग्निम् एव यमम् मातरिश्वानम् च आहुः" (ऋ० १६४।४६,वेङ्कट माधव)। आदित्य "मरणवान है, आदित्य उदित होते सितारों, चन्द्रमा और रात्री को निगीर्ण कर लेता है।]