अथर्ववेद - काण्ड 9/ सूक्त 10/ मन्त्र 8
सूक्त - ब्रह्मा
देवता - गौः, विराट्, अध्यात्मम्
छन्दः - त्रिष्टुप्
सूक्तम् - आत्मा सूक्त
अ॒नच्छ॑ये तु॒रगा॑तु जी॒वमेज॑द्ध्रु॒वं मध्य॒ आ प॒स्त्यानाम्। जी॒वो मृ॒तस्य॑ चरति स्व॒धाभि॒रम॑र्त्यो॒ मर्त्ये॑ना॒ सयो॑निः ॥
स्वर सहित पद पाठअ॒नत् । श॒ये॒ । तु॒रऽगा॑तु । जी॒वम् । एज॑त् । ध्रु॒वम् । मध्ये॑ । आ । प॒स्त्या᳡नाम् । जी॒व: । मृ॒तस्य॑ । च॒र॒ति॒ । स्व॒धाभि॑: । अम॑र्त्य: । मर्त्ये॑न । सऽयो॑नि: ॥१५.८॥
स्वर रहित मन्त्र
अनच्छये तुरगातु जीवमेजद्ध्रुवं मध्य आ पस्त्यानाम्। जीवो मृतस्य चरति स्वधाभिरमर्त्यो मर्त्येना सयोनिः ॥
स्वर रहित पद पाठअनत् । शये । तुरऽगातु । जीवम् । एजत् । ध्रुवम् । मध्ये । आ । पस्त्यानाम् । जीव: । मृतस्य । चरति । स्वधाभि: । अमर्त्य: । मर्त्येन । सऽयोनि: ॥१५.८॥
अथर्ववेद - काण्ड » 9; सूक्त » 10; मन्त्र » 8
भाषार्थ -
(तुरगातु) शीघ्रगति वाला ब्रह्म (ध्रुवम्) निश्चल (जीवम्, अनत्) जीवात्मा को प्राणित करता हुआ, (एजत्) और उसे गतिमान करता हुआ, (पस्त्यानाम्, मध्ये) शरीर-गृहों के मध्य में (आशये) सोता है। (मृतस्य) मरे व्यक्ति का (अमर्त्यः जीवः) नित्य जीवात्मा (स्वधाभिः) स्वनिहित संस्कारों सहित, (मर्त्येन) मर्त्य सूक्ष्म शरीर के साथ, (सयोनिः) समान योनि हुआ (चरति) मातृगर्भो में जाता है।
टिप्पणी -
[ब्रह्म तुरगातु है। यथा “मनसो जवीयः" (यजु० ४०।४) अनत्, एजत्= णिजर्थ अन्तर्भावित है। पस्त्यं गृहनाम (निघं० ३।४) जीवः= जीव प्राण धारणे (भ्वादिः) प्राण सहित आत्मा, जीवात्मा। “स्वधा" द्वारा सूक्ष्मशरीरनिष्ठ संस्कारों का निर्देश किया है। शये=शेते, "लोपस्त आत्मनेपदेषु" (अष्टाध्यायी) द्वारा “त्" का लोप हुआ। “शये” के लिये देखो (अथर्व० १०।८।२६)]।