अथर्ववेद - काण्ड 9/ सूक्त 10/ मन्त्र 19
सूक्त - ब्रह्मा
देवता - गौः, विराट्, अध्यात्मम्
छन्दः - त्रिष्टुप्
सूक्तम् - आत्मा सूक्त
ऋ॒चः प॒दं मात्र॑या क॒ल्पय॑न्तोऽर्ध॒र्चेन॑ चाक्लृपु॒र्विश्व॒मेज॑त्। त्रि॒पाद्ब्रह्म॑ पुरु॒रूपं॒ वि त॑ष्ठे॒ तेन॑ जीवन्ति प्र॒दिश॒श्चत॑स्रः ॥
स्वर सहित पद पाठऋ॒च: । प॒दम् । मात्र॑या । क॒ल्पय॑न्त: । अ॒र्ध॒ऽऋ॒चेन॑ । च॒क्लृ॒प॒: । विश्व॑म् । एज॑त् । त्रि॒ऽपात् । ब्रह्म॑ । पु॒रु॒ऽरूप॑म् । वि । त॒स्थे॒ । तेन॑ । जी॒व॒न्ति॒ । प्र॒ऽदिश॑: । चत॑स्र: ॥१५.१९॥
स्वर रहित मन्त्र
ऋचः पदं मात्रया कल्पयन्तोऽर्धर्चेन चाक्लृपुर्विश्वमेजत्। त्रिपाद्ब्रह्म पुरुरूपं वि तष्ठे तेन जीवन्ति प्रदिशश्चतस्रः ॥
स्वर रहित पद पाठऋच: । पदम् । मात्रया । कल्पयन्त: । अर्धऽऋचेन । चक्लृप: । विश्वम् । एजत् । त्रिऽपात् । ब्रह्म । पुरुऽरूपम् । वि । तस्थे । तेन । जीवन्ति । प्रऽदिश: । चतस्र: ॥१५.१९॥
अथर्ववेद - काण्ड » 9; सूक्त » 10; मन्त्र » 19
भाषार्थ -
(ऋचः) ऋग्वेवादि के प्रतिपाद्य पद [ओ३म्] को, (मात्रया) मात्रा [अ, उ, म्] में (कल्पयन्तः) कल्पित करते हुए वेदों ने, (एजत्) गतिमान् (विश्वम्) विश्व को (अर्धर्चेन) आधी-आधी ऋचा द्वारा (चाक्लृपुः) कल्पित या समर्थित किया है। (त्रिपाद्) तीन मात्राओं द्वारा प्रतिपादित ब्रह्म (पुरुरूपम्) नानारूपों वाले विश्व पर (वि तष्ठे) अधिष्ठातृरूप में स्थित है, (तेन) उस ब्रह्म द्वारा (चतस्रः) चारों (प्रविशः) दिशाएं (जीवन्ति) सजीव हो रही हैं।
टिप्पणी -
["पदम्" का अभिप्राय है "ओ३म्" अर्थात् तद् द्वारा प्रतिपाद्य ब्रह्म। यथा “सर्वे वेदा यत् पदमामनन्ति तपांसि सर्वाणि च यद् वदन्ति। यदिच्छन्तो ब्रह्मचर्य चरन्ति तत्ते पदं संग्रहेण ब्रद्गीम्यो३मित्येतत्" (कठ उपनिषद्)। इस उपनिषद् मन्त्र में "पदम और ओ३म" का वर्णन हुआ है जिस का निर्देश व्याख्येय मन्त्र १९ में, "पदम्-तथा-मात्रयः" द्वारा किया प्रतीत होता है। यजुर्वेद ने आधी-आधी ऋचा द्वारा विश्व और त्रिपाद्-व्रह्म का पूर्णतया कथन कर दिया है। यथा - "पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि" (३१।३); तथा "त्रिपादूर्ध्व उदैत्पुरुषः पादोऽस्येहाभवत्पुनः" (३१।४)। ये दो आधी-आधी ऋचाएं हैं, प्रत्येक आधी ऋचा द्वारा "पाद और त्रिपाद" का कथन हुआ है।]