अथर्ववेद - काण्ड 9/ सूक्त 10/ मन्त्र 24
सूक्त - ब्रह्मा
देवता - गौः, विराट्, अध्यात्मम्
छन्दः - चतुष्पदापुरस्कृतिभुरिगतिजगती
सूक्तम् - आत्मा सूक्त
वि॒राड्वाग्वि॒राट्पृ॑थि॒वी वि॒राड॒न्तरि॑क्षं वि॒राट्प्र॒जाप॑तिः। वि॒राण्मृ॒त्युः सा॒ध्याना॑मधिरा॒जो ब॑भूव॒ तस्य॑ भू॒तं भव्यं॒ वशे॒ स मे॑ भू॒तं भव्यं॒ वशे॑ कृणोतु ॥
स्वर सहित पद पाठवि॒ऽराट् । वाक् । वि॒ऽराट् । पृ॒थि॒वी । वि॒ऽराट् । अ॒न्तरि॑क्षम् । वि॒ऽराट् । प्र॒जाऽप॑ति: । वि॒ऽराट् । मृ॒त्यु: । सा॒ध्याना॑म् । अ॒धि॒ऽरा॒ज: । ब॒भू॒व॒ । तस्य॑ । भू॒तम् । भव्य॑म् । वशे॑ । स: । मे॒ । भू॒तम् । भव्य॑म् । वशे॑ । कृ॒णो॒तु॒॥१५.२४॥
स्वर रहित मन्त्र
विराड्वाग्विराट्पृथिवी विराडन्तरिक्षं विराट्प्रजापतिः। विराण्मृत्युः साध्यानामधिराजो बभूव तस्य भूतं भव्यं वशे स मे भूतं भव्यं वशे कृणोतु ॥
स्वर रहित पद पाठविऽराट् । वाक् । विऽराट् । पृथिवी । विऽराट् । अन्तरिक्षम् । विऽराट् । प्रजाऽपति: । विऽराट् । मृत्यु: । साध्यानाम् । अधिऽराज: । बभूव । तस्य । भूतम् । भव्यम् । वशे । स: । मे । भूतम् । भव्यम् । वशे । कृणोतु॥१५.२४॥
अथर्ववेद - काण्ड » 9; सूक्त » 10; मन्त्र » 24
भाषार्थ -
(विराट्) "विविध जगत् का राजा" परमेश्वर (वाक्) वाक् (बभूव) हुआ है, (विराट् पृथिवी) विराट् पृथिवी हुआ है, (विराट् अन्तरिक्षम्) विराट् अन्तरिक्ष हुआ है, (विराट् प्रजापतिः) विराट् प्रजाओं का अधिपति सूर्य हुआ है। (विराट् मृत्युः) विराट् मृत्युरूप हो कर संहार करता है, वह (साध्यानाम्) साधना करने वालों का (अधिराजः) अधिराज हुआ है, (भूतम्, भव्यम्) भूत और भविष्यत् (तस्य वशे) उस के वश में हैं, (सः) वह (भूतम् भव्यम्) भूत और भविष्यत् को (मे वशे) मेरे वश मैं (कृणोतु) करे।
टिप्पणी -
[मन्त्र में "विराट्" "पद पुलिङ्ग में हैं। इसलिये "तस्य" पद पुंलिङ्ग पठित है। मन्त्र में रूपकालंकार है, अतः तादात्म्य का वर्णन हुआ है। "मे वशे" - प्रार्थी प्रार्थना करता है कि विराट् उसे ऐसी शक्ति दे कि वह निज भूत और भविष्य का स्वयं यथेच्छ निर्माण करने वाला हो सके]।