Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 13/ सूक्त 2/ मन्त्र 42
    सूक्त - ब्रह्मा देवता - रोहितः, आदित्यः, अध्यात्मम् छन्दः - त्रिष्टुप् सूक्तम् - अध्यात्म सूक्त

    आ॒रोह॑न्छु॒क्रो बृ॑ह॒तीरत॑न्द्रो॒ द्वे रू॒पे कृ॑णुते॒ रोच॑मानः। चि॒त्रश्चि॑कि॒त्वान्म॑हि॒षो वात॑माया॒ याव॑तो लो॒कान॒भि यद्वि॒भाति॑ ॥

    स्वर सहित पद पाठ

    आ॒ऽरोह॑न् । शु॒क्र: । बृ॒ह॒ती: । अत॑न्द्र: । द्वे इति॑ । रू॒पे इति॑ । कृ॒णु॒ते॒ । रोच॑मान: । चि॒त्र: । चि॒कि॒त्वान् । म॒हि॒ष: । वात॑म्ऽआया: । याव॑त: । लो॒कान्‌ । अ॒भि । यत् । वि॒ऽभाति॑ ॥२.४२॥


    स्वर रहित मन्त्र

    आरोहन्छुक्रो बृहतीरतन्द्रो द्वे रूपे कृणुते रोचमानः। चित्रश्चिकित्वान्महिषो वातमाया यावतो लोकानभि यद्विभाति ॥

    स्वर रहित पद पाठ

    आऽरोहन् । शुक्र: । बृहती: । अतन्द्र: । द्वे इति । रूपे इति । कृणुते । रोचमान: । चित्र: । चिकित्वान् । महिष: । वातम्ऽआया: । यावत: । लोकान्‌ । अभि । यत् । विऽभाति ॥२.४२॥

    अथर्ववेद - काण्ड » 13; सूक्त » 2; मन्त्र » 42

    पदार्थ -
    (शुक्रः) वीर्यवान्, (अतन्द्रः) निरालसी, (रोचमानः) प्रकाशमान [परमेश्वर] (बृहतीः) बड़ी [दिशाओं] में (आरोहन्) ऊँचा होता हुआ (द्वे) दो (रूपे) रूपों [जङ्गम और स्थावर जगत्] को (कृणुते) बनाता है, (यत्) जब (चित्रः) अद्भुत (चिकित्वान्) समझनेवाला, (महिषः) महान् (वातमायाः) वायु में व्याप्तिवाला [परमेश्वर] [उन] (लोकान् अभि) लोकों पर [व्यापक है] (यावत्) जिनको (विभाति) वह चमकाता है ॥४२॥

    भावार्थ - वह जगदीश्वर सब दिशाओं में सर्वश्रेष्ठ होकर, पवन आदि में चेष्टा देता हुआ सबका अधिष्ठाता है, सब मनुष्य उसी की आज्ञा पर चलें ॥४२॥

    इस भाष्य को एडिट करें
    Top