अथर्ववेद - काण्ड 18/ सूक्त 2/ मन्त्र 43
सूक्त - यम, मन्त्रोक्त
देवता - भुरिक् आर्षी गायत्री
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
उदि॒मां मात्रां॑मिमीमहे॒ यथाप॑रं॒ न मासा॑तै। श॒ते श॒रत्सु॑ नो पु॒रा ॥
स्वर सहित पद पाठउत् । इ॒माम् । मात्रा॑म् । मि॒मी॒म॒हे॒ । यथा॑ । अप॑रम् । न । मासा॑तै । श॒ते । श॒रत्ऽसु॑ । नो इति॑ । पु॒रा ॥२.४३॥
स्वर रहित मन्त्र
उदिमां मात्रांमिमीमहे यथापरं न मासातै। शते शरत्सु नो पुरा ॥
स्वर रहित पद पाठउत् । इमाम् । मात्राम् । मिमीमहे । यथा । अपरम् । न । मासातै । शते । शरत्ऽसु । नो इति । पुरा ॥२.४३॥
अथर्ववेद - काण्ड » 18; सूक्त » 2; मन्त्र » 43
विषय - मोक्ष के लिये प्रयत्न का उपदेश।
पदार्थ -
(इमाम्) इस [वेदोक्त] (मात्राम्) मात्रा [मर्यादा] को (उत्) उत्तमता से (मिमीमहे) हम नापते हैं.... [मन्त्र ३८] ॥४३॥
भावार्थ - मन्त्र ३८ के समान॥४३॥
टिप्पणी -
४३−(उत्) उत्तमतया। अन्यत् पूर्ववत्-म० ३८ ॥