अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 10
जाय॑माना॒भि जा॑यते दे॒वान्त्सब्रा॑ह्मणान्व॒शा। तस्मा॑द्ब्र॒ह्मभ्यो॒ देयै॒षा तदा॑हुः॒ स्वस्य॒ गोप॑नम् ॥
स्वर सहित पद पाठजाय॑माना: । अ॒भि । जा॒य॒ते॒ । दे॒वान् । सऽब्रा॑ह्मणान् । व॒शा । तस्मा॑त् । ब्र॒ह्मऽभ्य॑: । देया॑ । ए॒षा । तत् । आ॒हु॒: । स्वस्य॑ । गोप॑नम् ॥४.१०॥
स्वर रहित मन्त्र
जायमानाभि जायते देवान्त्सब्राह्मणान्वशा। तस्माद्ब्रह्मभ्यो देयैषा तदाहुः स्वस्य गोपनम् ॥
स्वर रहित पद पाठजायमाना: । अभि । जायते । देवान् । सऽब्राह्मणान् । वशा । तस्मात् । ब्रह्मऽभ्य: । देया । एषा । तत् । आहु: । स्वस्य । गोपनम् ॥४.१०॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 10
Subject - Vasha
Meaning -
Nevertheless, Vasha, the Vedic Voice of Truth and free speech of the Brahmana committed to truth and eternal values, reasserting, arises, inspiring the brilliant, the generous, and the learned faithful for recovery, rebirth and reconstruction. For this reason this Voice is to be entrusted to the seekers of Brahma, the ultimate Reality, the Word and the Meaning. And for that reason, this Voice, this trust and this inevitable assertion, they say, is the real protection and security of our wealth and identity.