Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 17
    सूक्त - कश्यपः देवता - वशा छन्दः - अनुष्टुप् सूक्तम् - वशा गौ सूक्त

    य ए॑ना॒मव॑शा॒माह॑ दे॒वानां॒ निहि॑तं नि॒धिम्। उ॒भौ तस्मै॑ भवाश॒र्वौ प॑रि॒क्रम्येषु॑मस्यतः ॥

    स्वर सहित पद पाठ

    य: । ए॒ना॒म् । अव॑शाम् । आह॑ । दे॒वाना॑म् । निऽहि॑तम् । नि॒ऽधिम् । उ॒भौ । तस्मै॑ । भ॒वा॒श॒र्वौ । प॒रि॒ऽक्रम्य॑ । इषु॑म् । अ॒स्य॒त॒: ॥४.१७॥


    स्वर रहित मन्त्र

    य एनामवशामाह देवानां निहितं निधिम्। उभौ तस्मै भवाशर्वौ परिक्रम्येषुमस्यतः ॥

    स्वर रहित पद पाठ

    य: । एनाम् । अवशाम् । आह । देवानाम् । निऽहितम् । निऽधिम् । उभौ । तस्मै । भवाशर्वौ । परिऽक्रम्य । इषुम् । अस्यत: ॥४.१७॥

    अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 17

    Meaning -
    Vasha, divine knowledge and speech in freedom, is a treasure gift of divinity for divine sages and scholars. Any one who cynically calls it Avasha, that is, something of no value, Bhava and Sharva, forces of life and death, through mutabiltiy and history, ensnare him and pierce him with arrows of retribution to fall and die out.

    इस भाष्य को एडिट करें
    Top