अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 5
प॒दोर॑स्या अधि॒ष्ठाना॑द्वि॒क्लिन्दु॒र्नाम॑ विन्दति। अ॑नाम॒नात्सं शी॑र्यन्ते॒ या मुखे॑नोप॒जिघ्र॑ति ॥
स्वर सहित पद पाठप॒दो: । अ॒स्या॒: । अ॒धि॒ऽस्थाना॑त् । वि॒ऽक्लिन्दु॑: । नाम॑ । वि॒न्द॒ति॒ । अ॒ना॒म॒नात् । सम् । शी॒र्य॒न्ते॒ । या: । मुखे॑न । उ॒प॒ऽजिघ्र॑ति ॥४.५॥
स्वर रहित मन्त्र
पदोरस्या अधिष्ठानाद्विक्लिन्दुर्नाम विन्दति। अनामनात्सं शीर्यन्ते या मुखेनोपजिघ्रति ॥
स्वर रहित पद पाठपदो: । अस्या: । अधिऽस्थानात् । विऽक्लिन्दु: । नाम । विन्दति । अनामनात् । सम् । शीर्यन्ते । या: । मुखेन । उपऽजिघ्रति ॥४.५॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 5
Subject - Vasha
Meaning -
The man who perspires for acquistion of the holy Voice discovers and fulfils his real identity from the twofold foundation of its real treasure, i.e., from secular and sacred knowledge of the Veda. But those are lost and split apart who, through indifference, taste or smell it merely from afar. They lose their identity.