Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 43
    सूक्त - कश्यपः देवता - वशा छन्दः - अनुष्टुप् सूक्तम् - वशा गौ सूक्त

    कति॒ नु व॒शा ना॑रद॒ यास्त्वं वे॑त्थ मनुष्य॒जाः। तास्त्वा॑ पृच्छामि वि॒द्वांसं॒ कस्या॒ नाश्नी॑या॒दब्रा॑ह्मणः ॥

    स्वर सहित पद पाठ

    कति॑ । नु । व॒शा: । ना॒र॒द॒ । या: । त्वम् । वेत्थ॑ । म॒नु॒ष्य॒ऽजा: । ता: । त्वा॒ । पृ॒च्छा॒मि॒ । वि॒द्वांस॑म् । कस्या॑: । न । अ॒श्नी॒या॒त् । अब्रा॑ह्मण: ॥४.४३॥


    स्वर रहित मन्त्र

    कति नु वशा नारद यास्त्वं वेत्थ मनुष्यजाः। तास्त्वा पृच्छामि विद्वांसं कस्या नाश्नीयादब्राह्मणः ॥

    स्वर रहित पद पाठ

    कति । नु । वशा: । नारद । या: । त्वम् । वेत्थ । मनुष्यऽजा: । ता: । त्वा । पृच्छामि । विद्वांसम् । कस्या: । न । अश्नीयात् । अब्राह्मण: ॥४.४३॥

    अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 43

    Meaning -
    O Narada, enlightened thinker of humanity for humanity, how many are the kinds of knowledge and freedom born of divinity through the Vedic lore developed by humanity for humanity, of which you know, I ask you. I ask you, O sage, which one of these is that which the man who is not a Brahmana or Brahmachari, who is not dedicated to Divinity and knowledge with the discipline of celibacy, cannot know?

    इस भाष्य को एडिट करें
    Top