अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 40
प्रि॒यं प॑शू॒नां भ॑वति॒ यद्ब्र॒ह्मभ्यः॑ प्रदी॒यते॑। अथो॑ व॒शाया॒स्तत्प्रि॒यं यद्दे॑व॒त्रा ह॒विः स्यात् ॥
स्वर सहित पद पाठप्रि॒यम् । प॒शू॒नाम् । भ॒व॒ति॒ । यत् । ब्र॒ह्मऽभ्य॑: । प्र॒ऽदी॒यते॑ । अथो॒ इति॑ । व॒शाया॑: । तत् । प्रि॒यम् । यत् । दे॒व॒ऽत्रा । ह॒वि: । स्यात् ॥४.४०॥
स्वर रहित मन्त्र
प्रियं पशूनां भवति यद्ब्रह्मभ्यः प्रदीयते। अथो वशायास्तत्प्रियं यद्देवत्रा हविः स्यात् ॥
स्वर रहित पद पाठप्रियम् । पशूनाम् । भवति । यत् । ब्रह्मऽभ्य: । प्रऽदीयते । अथो इति । वशाया: । तत् । प्रियम् । यत् । देवऽत्रा । हवि: । स्यात् ॥४.४०॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 40
Subject - Vasha
Meaning -
The freedom of speech and knowledge which is granted to the intellectual seekers of divinity and life’s progress is dear also to the people of average understanding and vision. Indeed that freedom is the real favourite of Vasha, divine spirit of knowledge and freedom itself, which is the holy food of divinities in nature and among humanity.