अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 16
चरे॑दे॒वा त्रै॑हाय॒णादवि॑ज्ञातगदा स॒ती। व॒शां च॑ वि॒द्यान्ना॑रद ब्राह्म॒णास्तर्ह्ये॒ष्याः ॥
स्वर सहित पद पाठचरे॑त् । ए॒व । आ । त्रै॒हा॒य॒नात् । अवि॑ज्ञातऽगदा । स॒ती । व॒शाम् । च॒ । वि॒द्यात् । ना॒र॒द॒ । ब्रा॒ह्म॒णा: । तर्हि॑ । ए॒ष्या᳡: ॥४.१६॥
स्वर रहित मन्त्र
चरेदेवा त्रैहायणादविज्ञातगदा सती। वशां च विद्यान्नारद ब्राह्मणास्तर्ह्येष्याः ॥
स्वर रहित पद पाठचरेत् । एव । आ । त्रैहायनात् । अविज्ञातऽगदा । सती । वशाम् । च । विद्यात् । नारद । ब्राह्मणा: । तर्हि । एष्या: ॥४.१६॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 16
Subject - Vasha
Meaning -
Just as a calf roams around unknown and urecognised for three years and then it is known and recognised and then a Brahmana is sought to take it as a gift, similarly, if knowledge and its medium speech were neglected and left to roam around unknown, unrecognised and unplanned, then, O Narada, guardian of human society for culture and education, sagely scholars must be sought and entrusted with the culture and education of the human community so that free development of the society is properly recognised, valued and pursued.