अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 39
म॒हदे॒षाव॑ तपति॒ चर॑न्ती॒ गोषु॒ गौरपि॑। अथो॑ ह॒ गोप॑तये व॒शाद॑दुषे वि॒षं दु॑हे ॥
स्वर सहित पद पाठम॒हत् । ए॒षा । अव॑ । त॒प॒ति॒ । चर॑न्ती । गोषु॑ । गौ: । अपि॑ । अथो॒ इति॑ । ह॒ । गोऽप॑तये । व॒शा। अद॑दुषे । वि॒षम्। दु॒हे॒ ॥४.३९॥
स्वर रहित मन्त्र
महदेषाव तपति चरन्ती गोषु गौरपि। अथो ह गोपतये वशाददुषे विषं दुहे ॥
स्वर रहित पद पाठमहत् । एषा । अव । तपति । चरन्ती । गोषु । गौ: । अपि । अथो इति । ह । गोऽपतये । वशा। अददुषे । विषम्। दुहे ॥४.३९॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 39
Subject - Vasha
Meaning -
Like a frustrated cow moving among cows, Vasha, divine knowledge and freedom of speech, scotched yet self-assertive among scholarly sages and intellectuals in a society or dominion, heats up intensely within, and that way it produces but poison for the custodian of life and culture who refuses to grant freedom to the seekers of food for progress and enlightenment.