Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 22
    सूक्त - कश्यपः देवता - वशा छन्दः - अनुष्टुप् सूक्तम् - वशा गौ सूक्त

    यद॒न्ये श॒तं याचे॑युर्ब्राह्म॒णा गोप॑तिं व॒शाम्। अथै॑नां दे॒वा अ॑ब्रुवन्ने॒वं ह॑ वि॒दुषो॑ व॒शा ॥

    स्वर सहित पद पाठ

    यत् । अ॒न्ये । श॒तम् । याचे॑यु: । ब्रा॒ह्म॒णा: । गोऽप॑तिम् । व॒शाम् । अथ॑ । ए॒ना॒म् । दे॒वा: । अ॒ब्रु॒व॒न् । ए॒वम् । ह॒ । वि॒दुष॑: । व॒शा॥४.२२॥


    स्वर रहित मन्त्र

    यदन्ये शतं याचेयुर्ब्राह्मणा गोपतिं वशाम्। अथैनां देवा अब्रुवन्नेवं ह विदुषो वशा ॥

    स्वर रहित पद पाठ

    यत् । अन्ये । शतम् । याचेयु: । ब्राह्मणा: । गोऽपतिम् । वशाम् । अथ । एनाम् । देवा: । अब्रुवन् । एवम् । ह । विदुष: । वशा॥४.२२॥

    अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 22

    Meaning -
    If a hundred others, who are dedicated neither to Divinity nor to knowledge nor to speech and freedom, ask the Gopati, lord of knowledge, speech and the earth, for a gift of Vasha, freedom of speech, then, as divine sages have said, Vasha rightly is only for those who are dedicated to Divinity, knowledge and freedom with discipline for the service of all others, not for others.

    इस भाष्य को एडिट करें
    Top