Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 51
    सूक्त - कश्यपः देवता - वशा छन्दः - अनुष्टुप् सूक्तम् - वशा गौ सूक्त

    ये व॒शाया॒ अदा॑नाय॒ वद॑न्ति परिरा॒पिणः॑। इन्द्र॑स्य म॒न्यवे॑ जा॒ल्मा आ वृ॑श्चन्ते॒ अचि॑त्त्या ॥

    स्वर सहित पद पाठ

    ये । व॒शाया॑: । अदा॑नाय । वद॑न्ति । प॒रि॒ऽरा॒पिण॑: । इन्द्र॑स्य । म॒न्यवे॑ । जा॒ल्मा: । आ । वृ॒श्च॒न्ते॒ । अचि॑त्त्या ॥४.५१॥


    स्वर रहित मन्त्र

    ये वशाया अदानाय वदन्ति परिरापिणः। इन्द्रस्य मन्यवे जाल्मा आ वृश्चन्ते अचित्त्या ॥

    स्वर रहित पद पाठ

    ये । वशाया: । अदानाय । वदन्ति । परिऽरापिण: । इन्द्रस्य । मन्यवे । जाल्मा: । आ । वृश्चन्ते । अचित्त्या ॥४.५१॥

    अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 51

    Meaning -
    Those talkative babblers and mischief mongers who advocate and support the denial of mother knowledge and the ban on freedom of speech, those vile fools by their own stupidity get uprooted and fall to the wrath of Indra, the ruler.

    इस भाष्य को एडिट करें
    Top